SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १६७ ननु च अलोभादोसानं अञमाविरहतो तेसं वसेन उप्पज्जनकानं इमेसं नेक्खम्मवितक्कादीनं अञमधे असङ्करणतो ववत्थानं न होतीति ? नोति दस्सेतुं "यदा"तिआदि आरद्धं । अलोभो सीसं होतीति अलोभो पधानो होति । नियमितपरिणतसमुदाचारादिवसेन यदा अलोभप्पधानो नेक्खम्मगरुको चित्तुप्पादो होति, तदा लद्धावसरो नेक्खम्मवितक्को पतिठ्ठहति । तंसम्पयुत्तस्स पन अदोसलक्खणस्स अब्यापादस्स वसेन यो तस्सेव अब्यापादवितक्कभावो सम्भवेय्य, सति च अब्यापादवितक्कभावे कस्सचिपि अविहेठनजातिकताय अविहिंसावितक्कभावो च सम्भवेय्य, ते इतरे दे। तदन्वयिकाति तस्सेव नेक्खम्मवितक्कस्स अनुगामिनो, सरूपतो अदिस्सनतो "तस्मिं सति होन्ति, असति न होन्तीति तदनुमाननेय्या भवन्ति । सेसद्वयेपि इमिना नयेन अत्थो वेदितब्बो। वुत्तनयेनेवाति “कामपटिसंयुत्तो सङ्कप्पो कामसङ्कप्पो"तिआदिना वितक्कत्तिके वुत्तनयेनेव (दी० नि० ३.२८८) वेदितब्बो अस्थतो अभिन्नत्ता। यदि एवं कस्मा पुन देसना कताति? तथा देसनाय बुज्झनकानं अज्झासयवसेन देसनामत्तमेवेतं ।। कामवितक्कादीनं विय उप्पज्जनाकारो वेदितब्बो “तासु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ती''तिआदिना । तत्थ कारणमाह "तंसम्पयुत्तायेव हि एता"ति । तथैवाति यथा नेक्खम्मवितक्कादीनं "असुभपुब्बभागे कामावचरो होती"तिआदिना कामावचरादिभावो वुत्तो, तथेव तासम्पि नेक्खम्मसादीनम्पि कामावचरादिभावो वेदितब्बो। कामपटिसंयुत्तोति सम्पयोगवसेन कामेन पटिसंयुत्तो। तक्कनवसेन तक्को। विसेसतो तक्कनवसेन वितक्को। सङ्कप्पनपरिकप्पनवसेन सङ्कप्पो। अ सुपि कामपटिसंयुत्तेसु धम्मसु विज्जमानेसु वितक्के एव कामोपपदो धातु-सद्दो निरुळ्हो वेदितब्बो वितक्कस्स कामसङ्कप्पप्पवत्तिया सातिसयत्ता। एस नयो ब्यापादधातुआदीसु । सब्बेपि अकुसला धम्मा कामधातू हीनज्झासयेहि कामितब्बधातुभावतो किलेसकामस्स आरम्मणसभावत्ताति अत्थो । विहेठेतीति विबाधति । तत्थाति तस्मिं यथावुत्ते कामधातुत्तिके। सब्बाकुसलसङ्गाहिकाय कामधातुया इतरा द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिका कथा। तिस्सो धातुयो अञमचं असङ्करतो कथा असम्भिन्ना। इतरा द्वे गहिताव होन्तीति इतरा द्वे धातुयो गहिता एव होन्ति सब्बेपि अकुसला धम्मा कामधातू''ति वुत्तत्ता सामञ्जजोतनाय सविसयस्स अतिब्यापनेन । ततोति इतरधातुद्वयसङ्गाहिकाय कामधातुया । नीहरित्वाति निद्धारेत्वा । दस्सेतीति एवं भगवा दस्सेतीति वत्तुं वट्टति । ब्यापादधातुं...पे०... कथेसि। कस्मा ? 167 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy