SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६४ दीघनिकाये पाथिकवग्गटीका (१०.३०५-३०५) वीरियधुरस्स अनिक्खिपनं । आसेवनाति आदरेन सेवना। भावनाति वड्डना ब्रूहना । बहुलीकम्मन्ति पुनप्पुनं करणं । तिस्सो विज्जाति पुब्बेनिवासानुस्सतित्राणं, दिब्बचक्खुञाणं आसवक्खयाणन्ति इमा तिस्सो विज्जा । पटिपक्खविज्झनटेन पुब्बे निवुत्थक्खन्धादीनं विदितकरणद्वेन विसिट्ठा मुत्तीति विमुत्ति। स्वायं विसेसो पटिपक्खविगमनेन, पटियोगिविगमनेन च इच्छितब्बोति तदुभयं दस्सेतुं "एत्थ चा"तिआदि वुत्तं । तत्थ येन विसेसेन समापत्तियो पच्चनीकधम्मेहि सुट्ठ मुत्ता, ततो निरासङ्कताय आरम्मणे च अभिरता, तं विसेसं उपादाय ता अधिकं मुच्चनतो, आरम्मणे अधिमुच्चनतो च अधिमुत्तियो नामाति वुत्तं "चित्तस्स च अधिमुत्ती"ति । मुत्तत्ताति सब्बसङ्खारेहि विसेसेन निस्सटत्ता विमुत्ति । खये आणन्ति समुच्छेदवसेन किलेसे खेपेतीति खयो, अरियमग्गो, तप्परियापन्नं आणं खये आणं। पटिसन्धिवसेनाति किलेसानं तंतंमग्गवज्झानं उप्पन्नमग्गे खन्धसन्ताने पुन सन्दहनवसेन | अनुप्पादभूतेति तंतंफले । अनुप्पादपरियोसानेति अनुप्पादकरो मग्गो अनुप्पादो, तस्स परियोसाने, किलेसानं वा अनुप्पज्जनसङ्खाते परियोसाने, भङ्गेति अत्थोति । दुकवण्णना निहिता। तिकवण्णना ३०५. धम्मतो अञो कत्ता नत्थीति दस्सेतुं कत्तुसाधनवसेन "लुत्भतीति लोभो"ति वुत्तं । लुब्भति तेन, लुब्भनमत्तमेतन्ति करणभावसाधनवसेनपि अत्थो युज्जतेव । दुस्सति मुव्हतीति एत्थापि एसेव नयो। अकुसलञ्च तं अकोसल्लसम्भूतट्टेन एकन्ताकुसलभावतो मूलञ्च अत्तना सम्पयुत्तधम्मानं सुप्पतिट्टितभावसाधनतो, न अकुसलभावसाधनतो। न हि मूलकतो अकुसलानं अकुसलभावो, कुसलादीनञ्च कुसलादिभावो। तथा सति मोमूहचित्तद्वये मोहस्स अकुसलभावो न सिया। तेसन्ति लोभादीनं । "न लुब्भतीति अलोभो'"तिआदिना पटिपक्खनयेन । 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy