SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१०.३०४-३०४) दुकवण्णना १६१ ब्यापज्जनकक्कसादिभावतो अण्डकपकतिभावेन वाचा “अण्डका''ति वुत्ता। पदुमनाळं विय सोतं घंसयमाना पविसन्ती कक्कसा दट्टब्बा | कोधेन निब्बत्तत्ता तस्स परिवारभूता कोधसामन्ता। पुरे संवद्धनारी पोरी, सा विय सुकुमारा मुदुका वाचा पोरी वियाति पोरी। तत्थाति “भासिता होती"ति वुत्ताय किरियायातिपि योजना सम्भवति, तत्थ वाचायाति वा । "सण्हवाचता"तिआदिना तं वाचं पवत्तयमानं चेतनं दस्सेति । सम्मोदकस्स पुग्गलस्स मुदुकभावो मद्दवं सम्मोदकमुदुकभावो। आमिसेन अलब्भमानेन, तथा धम्मेन चाति द्वीहि छिद्दो। आमिसस्स, धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स हि छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं सङ्गण्हनं पटिसन्थारो। तं सरूपतो, पटिपत्तितो च पाळिदस्सनमुखेन विभावेतुं “अभिधम्मेपी"तिआदिमाह । अग्गं अग्गहेत्वाति अग्गं अत्तनो अग्गहेत्वा । उद्देसदानन्ति पाळिया, अट्ठकथाय च उद्दिसनं । पाळिवण्णनाति पाळिया अत्थवण्णना | धम्मकथाकथनन्ति सरभञ्जसरभणनादिवसेन धम्मकथनं । करुणाति करुणाब्रह्मविहारमाह । करुणापुब्बभागोति तस्स पुब्बभागउपचारज्झानं वदति । पाळिपदे पन या काचि करुणा “करुणाति वुत्ता, करुणाचेतोविमुत्तीति पन अप्पनाप्पत्ताव । मेत्तायपि एसेव नयो। सुचि-सद्दतो भावे य्य-कारं, इ-कारस्स च ए-कारादेसं कत्वा अयं निद्देसोति आह “सोचेय्यन्ति सुचिभावो'ति । होतु ताव सुचिभावो सोचेय्यं, तस्स पन मेत्तापुब्बभागता कथन्ति आह "वुत्तम्पि चेत"न्तिआदि । ___ मुट्ठा सति एतस्साति मुट्ठस्सति, तस्स भावो मुट्ठस्सच्चं, सतिपटिपक्खो धम्मो, न सतिया अभावमत्तं । यस्मा पटिपक्खे सति तस्स वसेन सतिविगता विप्पवुत्था नाम होति, तस्मा वुत्तं "सतिविप्पवासो"ति । "अस्सती"तिआदीसु अ-कारो पटिपक्खे दट्ठब्बो, न सत्तपटिसेधे । उदके लाबु विय येन चित्तं आरम्मणे पिलवन्ता विय तिठ्ठति, न ओगाहति, सा पिलापनता। येन गहितम्पि आरम्मणं सम्मुस्सति न सरति, सा सम्मुस्सनता। यथा विज्जापटिपक्खा अविज्जा विज्जाय पहातब्बतो, एवं सम्पजञपटिपक्खं असम्पजों, अविज्जायेव । इन्द्रियसंवरभेदोति इन्द्रियसंवरविनासो । अप्पटिसाति अपच्चवेक्खित्वा अयोनिसो च आहारपरिभोगे आदीनवानिसंसे अवीमंसित्वा । अप्पटिसङ्कायाति इतिकत्तब्बतासु अप्पच्चवेक्खणाय नामं । अज्ञाणं अप्पटिसङ्खात 161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy