SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ( १०.३०४-३०४) दुकवण्णना नामयतीति नामेन विना अपाकटभावतो अत्तनो पकासकं नामं करोतीति अत्थो । आरम्मणाधिपतिपच्चयतायाति सतिपि रूपस्स आरम्मणाधिपतिपच्चयभावे न तं परमस्सासभूतं निब्बानं विय सातिसयं नामनभावेन पच्चयोति निब्बानमेव " नाम "न्ति वृत्तं । " अविज्जा च भवतण्हा चा "ति अयं दुको सत्तानं वट्टमूलसमुदाचारदरसनत्थो । समुदाचरतीति हि समुदाचारो वट्टमूलमेव समुदाचारो वट्टमूलसमुदाचारो वट्टमूलदस्सनेन वा वट्टमूलानं पवत्ति दस्सिता होतीति वट्टमूलानं समुदाचारो वट्टमूलसमुदाचारो तंदस्सनत्थोति अत्थो । १५९ LL एकेकस्मिञ्च “अत्ता ”ति च "लोको" ति च गहणविसेसं उपादाय 'अत्ता च लोको चा”ति वुत्तं, एकं वा खन्धं “ अत्ता" ति गहेत्वा अञ्ञ अत्तनो उपभोगभूतं "लोको "ति गण्हन्तस्स, अत्तनो अत्तानं " अत्ता "ति गहेत्वा परस्स अत्तानं "लोको "ति गण्हन्तस्स वा वसेन " अत्ता च लोको चा" ति वृत्तं । सह सिक्खितब्बो धम्मो सहधम्मो, तत्थ भवं सहधम्मिकं, तस्मिं सहधम्मिके । दोवचस्स - सद्दतो आय - सद्दं अनञ्ञत्तं कत्वा " दोवचस्साय' "न्ति वुत्तं, दोवचस्सस्स वा अयनं पवत्ति दोवचस्सायं । आसेवन्तस्सापि अनुसिक्खना अज्झासयेन भजनाति आह "सेवना... पे०... भजना "ति । सब्बतोभागेन भत्ति सम्भत्ति । सह कम्मवाचायाति अब्भानतिणवत्थारककम्मवाचाय, “अहं भन्ते इत्थन्नामं आपत्तिं आपज्जि’न्तिआदिकाय च सहेव । सहेव हि कम्मवाचाय आपत्तिवुट्ठानञ्च परिच्छिज्जति, " पञ्ञत्तिलक्खणाय आपत्तिया वा कारणं वीतिक्कमलक्खणं कायकम्मं वचीकम्मं वा, वुट्ठानस्स कारणं कम्मवाचा "ति कारणेन सह फलस्स जाननवसेन " सह कम्मवाचाया "ति वृत्तं ।" सह कम्मवाचाया " ति । इमिना नयेन सह परिकम्मेनाति एत्थापि अत्थो वेदितब्बो । Jain Education International धातुविसया सब्बापि पञ्ञा धातुकुसलता । तदेकदेसा मनसिकारकुसलताति अधिप्पायेन पुरिमपदेपि सम्मसनपटिवेधपञ्ञा वृत्ता । यस्मा पन निप्परियायतो विपस्सनादिपञ्ञ एव मनसिकारकोसल्लं, तस्मा “तासंयेव धातूनं सम्मसनपटिवेधपच्चवेक्खणपञा " ति वृत्तं । आयतनविसया सब्बापि पञ्ञ आयतनकुसलताति दस्सेन्तो " द्वादसन्नं आयतनानं 159 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy