SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (१०.३०३-३०३) एककवण्णना १५१ "अनुप्पन्ने बुद्धे"ति वुत्तं । सासनिका तादिसं झानं न निब्बत्तेन्तीति "तित्थायतने पब्बजिता"ति वुत्तं । तित्थिया हि उपत्तिविसेसे विमुत्तिसञिनो, अञआविरागाविरागेसु आदीनवानिसंसदस्सिनो वा हुत्वा असञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका। वायोकसिणे परिकम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्म कत्वा । तेनाह "चतुत्थज्झानं निब्बत्तेत्वा"ति। कस्मा पनेत्थ वायोकसिणेयेव परिकम्म वुत्तन्ति ? यदेत्थ वत्तब्ध, तं ब्रह्मजालटीकायं (दी० नि० टी० १.४१) वित्थारितमेव । धीति जिगुच्छनत्थे निपातो, तस्मा धी चित्तन्ति चित्तं जिगुच्छामीति अत्थो। धिब्बतेतं चित्तन्ति एतं मम चित्तं जिगुच्छितं वत होतु । वताति सम्भावने, तेन जिगुच्छं सम्भावेन्तो वदति । नामाति च सम्भावने एव, तेन चित्तस्स अभावं सम्भावेति । चित्तस्स भावाभावेसु आदीनवानिसंसे दस्सेतुं "चित्तही"तिआदि वुत्तं । खन्तिं रुचिं उप्पादेत्वाति “चित्तस्स अभावो एव साधु सुदृ"ति इमं दिट्ठिनिज्झानक्खन्तिं, तत्थ च अभिरुचिं उप्पादेत्वा । तथा भावितस्स झानस्स ठितिभागियभावप्पत्तिया अपरिहीनज्झानस्स तित्थायतने पब्बजितस्सेव तथा झानभावना होतीति आह "मनुस्सलोके"ति । पणिहितो अहोसीति मरणस्स आसन्नकाले ठपितो अहोसि । यदि ठानादिना आकारेन निब्बत्तेय्य, कम्मबलेन याव भेदा तेनेवाकारेन तिट्टेय्य वाति आह “सो तेन इरियापथेना"तिआदि । एव रूपानम्पीति एवं अचेतनानम्पि | पि-सद्देन पगेव सचेतनानन्ति दस्सेति । कथं पन अचेतनानं नेसं पच्चयाहारस्स उपकप्पनन्ति चोदनं सन्धाय तत्थ निदस्सनं दस्सेन्तो “यथा"तिआदिमाह । ये उट्ठानवीरियेनेव दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेन्ति, ते उद्यानफलूपजीविनो। ये पन अत्तनो पुञफलमेव उपजीवेन्ति, ते पुञफलूपजीविनो। नेरयिकानं पन नेव उट्ठानवीरियवसेन जीविकाकप्पनं, पुञफलस्स पन लेसोपि नत्थीति वुत्तं "ये पन ते नेरयिका...पे०... न पुञफलूपजीवीति वुत्ता"ति । पटिसन्धिविज्ञाणस्स आहरणेन मनोसञ्चेतनाहारोति वुत्ता, न यस्स कस्सचि फलस्साति अधिप्पायेन "किं पञ्च आहारा अत्थी"ति चोदेति । आचरियो निप्परियायाहारे अधिप्पेते सिया तव चोदनायावसरो, सा पन एत्थ अनवसराति दस्सेतुं “पञ्च न पञ्चाति इदं न वत्तब्बन्ति वत्वा परियायाहारस्सेव पनेत्थ अधिप्पेतभावं दस्सेन्तो "ननु पच्चयो 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy