SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०. सङ्गीतिसुत्तवण्णना २९६. दससहस्सचक्कवाळेति बुद्धखेत्तभूते दससहस्सपरिमाणे चक्कवाळे । तत्थ हि इमस्मिं चक्कवाळे देवमनुस्सायेव कताधिकारा, इतरेसु देवा विसेसभागिनो । तेन वुत्तं "दससहस्सचक्कवाळे आणजालं पत्थरित्वा"ति । आणजालपत्थरणन्ति च तेसं तेसं सत्तानं आसयादिविभावनवसेन आणस्स पवत्तनमेव । तेनाह "लोकं वोलोकयमानो"ति, सत्तलोकं ब्यवलोकयमानो आसयानुसयचरिताधिमुत्तिआदिके विसेसतो ओगाहेत्वा पस्सन्तोति अत्थो । मङ्गलं भणापेस्सन्ति "तं तेसं आयतिं विसेसाधिगमस्स विज्जावानं हुत्वा दीघरत्तं हिताय सुखाय भविस्सा''ति । तीहि पिटकेहि सम्मसित्वाति तिपिटकतो एककदुकादिना सङ्गहेतब्बस्स सङ्गण्हनवसेन सम्मसित्वा वीमंसित्वा । ञातुं इच्छिता अत्था पहा, ते पन इमस्मिं सुत्ते एककादिवसेन आगता सहस्सं, चुद्दस चाति आह "चुद्दसपञ्हाधिकेन पज्हसहस्सेन पटिमण्डेत्वा"ति । एवमिध सम्पिण्डेत्वा दस्सिते पञ्हे परतो सुत्तपरियोसाने “एककवसेन द्वे पञ्हा कथिता''तिआदिना (दी० नि० अट्ठ० ३.३४९) विभागेन परिगणेत्वा सयमेव दस्सेस्सति ।। उन्भतकनवसन्धागारवण्णना २९७. उच्चाधिट्ठानताय तं सन्धागारं भूमितो उब्भतं वियाति "उन्भतक"न्ति नामं लभति। तेनाह "उच्चत्ता वा एवं वुत्त"न्ति । सन्धागारसालाति एका महासाला । उय्योगकरणादीसु हि राजानो तत्थ ठत्वा "एत्तका पुरतो गच्छन्तु, एत्तका पच्छा''तिआदिना तत्थ निसीदित्वा सन्धं करोन्ति मरियादं बन्धन्ति, तस्मा तं ठानं “सन्धागार'"न्ति वुच्चति । उय्योगट्ठानतो च आगन्त्वा याव गेहं गोमयपरिभण्डादिवसेन पटिजग्गनं करोन्ति, ताव एकं द्वे दिवसे ते राजानो तत्थ सन्थम्भन्तीतिपि सन्धागारं, तेसं राजूनं सह अत्थानुसासनअगारन्तिपि सन्धागारन्ति । यस्मा वा ते तत्थ सन्निपतित्वा 146 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy