SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४२ दीघनिकाये पाथिकवग्गटीका (९.२८१-२८१) नगरा अहूति लिङ्गविपल्लासेन वुत्तन्ति आह "नगरानि भविसूति अत्थो"ति । आटानाटा नामाति इथिलिङ्गवसेन लद्धनामं नगरं आसि। तस्मिं ठत्वाति तस्मिं पदेसे परकुसिटनाटानामके नगरे ठत्वा। ततो उजु उत्तरदिसायं। एतस्साति कसिवन्तनगरस्स । अपरभागे अपरकोट्ठासे, परतो इच्चेव अत्थो । कुवेरोति तस्स पुरिमजातिसमुदागतं नामन्ति तेनेव पसङ्गेन येनायं सम्पत्ति अधिगता, तदस्स पुब्बकम्मं आचिक्खितुं "अयं किरा"तिआदि वुत्तं । उच्छुवप्पन्ति उच्छुसस्सं । अवसेससालाहीति अवसेसयन्तसालाहि, निस्सक्कवचनञ्चेतं । तत्थेवाति पुञ्जत्थं दिन्नसालायमेव । ___ पटिएसन्तोति पति पति अत्थे एसन्तो वीमंसन्तो। न केवलं ते वीमंसन्ति एव, अथ खो तमत्थं पतिट्टापेन्तीति आह "विसुं विसुं अत्थे उपपरिक्खमाना अनुसासमाना"ति । यक्खरटिकाति यक्खरठ्ठाधिपतिनो । यक्खा च वेस्सवणस्स रञो निवेसनद्वारे नियुत्ता चाति यक्खदोवारिका, तेसं यक्खदोवारिकानं। यस्मा धरणीपोरक्खणितो पुराणोदकं भस्सयन्तं हेट्ठा वुढि हुत्वा निक्खमति, तस्मा तं ततो गहेत्वा मेघेहि पवुटुं विय होतीति वुत्तं “यतो पोक्खरणितो उदकं गहेत्वा मेघा पवस्सन्ती"ति । यतोति यतो धरणीपोक्खरणितो । सभाति यक्खानं उपट्ठानसभा । तस्मिं ठानेति तस्सा पोक्खरणिया तीरे यक्खानं वसनवने । सदा फलिताति निच्चकालं सञ्जातफला। निच्चपुष्फिताति निच्चं सञ्जातपुप्फा । नानादिजगणायुताति नानाविधेहि दिजगणेहि युत्ता। तेहि पन सकुणसङ्केहि इतो चितो च सम्पतन्तेहि परिब्भमन्तेहि यस्मा सा पोक्खरणी आकुला विय होति, तस्मा वुत्तं "विविधपक्खिसङ्घसमाकुला"ति । कोञ्चसकुणेहीति सारससकुन्तेहि । "एवं विरवन्तान"न्ति इमिना तथा वस्सितवसेन “जीवजीवका''ति अयं तेसं समञाति दस्सेति । उट्ठवचित्तकाति एत्थापि एसेव नयो। तेनाह "एवं वस्समाना"ति । पोक्खरसातकाति पोक्खरसण्ठानताय “पोक्खरसातका''ति एवं लद्धनामा । 142 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy