SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (९.२७८-२७८) पठमभाणवारवण्णना १३७ २७८. “यतो उग्गच्छति सूरियो''तिआदिकं कस्मा आरद्धं ? यं ये यक्खादयो सत्थु धम्मआणं, अत्तनो च राजाणं नादियन्ति, तेसं “इदञ्चिदञ्च निग्गहं करिस्सामा"ति सावनं कातुकामा तत्थ तत्थ द्विसहस्सपरित्तदीपपरिवारेसु चतूसु महादीपेसु अत्तनो आणाय वत्तानं अत्तनो पुत्तानं, अट्ठवीसतिया यक्खसेनापतिआदीनञ्च सत्थरि पसादगारवबहुमानञ्च पवेदेत्वा निग्गहारहानं सन्तज्जनत्थं आरद्धं । तत्थ “यतो उग्गच्छती''तिआदीसु “यतो ठानतो उदेती"ति वुच्चति, कुतो पन ठानतो उदेतीति वच्चति ? पुब्बविदेहवासीनं ताव मज्झन्हिकट्ठाने ठितो जम्बुदीपवासीनं उदेतीति वुच्चति, उत्तरकुरुकानं पन ओग्गच्छतीति इमिना नयेन सेसदीपेसुपि सूरियस्स उग्गच्छनोग्गच्छनपरियायो वेदितब्बो । अयञ्च अत्थो हेट्ठा अग्गजसुत्तवण्णनायं (दी० नि० अट्ठ० ३.१२१) पकासितो एव । अदितिया पुत्तोति लोकसमुदाचारवसेन वुत्तं । लोकिया हि देवे अदितिया पुत्ता, असुरे अतिथिया पुत्ताति वदन्ति । आदिप्पनतो पन आदिच्चो, एकप्पहारेनेव तीसु दीपेसु आलोकविदंसनेन समुज्जलनतोति अत्थो । मण्डलीति एत्थ ई-कारो भुसत्थोति आह "महन्तं मण्डलं अस्साति मण्डली"ति। महन्तं हिस्स विमानमण्डलं पञासयोजनायामवित्थारतो । “संवरीपि निरुज्झती"ति इमिनाव दिवसोपि जायतीति अयम्पि अत्थो वुत्तोति वेदितब्बो । रत्ति अन्तरधायतीति सिनेरुपच्छायालक्खणस्स अन्धकारस्स विगच्छनतो।। उदकरहदोति जलधि । "तस्मिं ठाने"ति इदं पुरस्थिमसमुदस्स उपरिभागेन सूरियस्स गमनं सन्धाय वुत्तं । तथा हि जम्बुदीपे ठितानं पुरथिमसमुद्दतो सूरियो उग्गच्छन्तो विय उपट्ठाति । तेनाह “यतो उग्गच्छति सूरियो"ति । समुद्दनठून अत्तनि पतितस्स सम्मदेव, सब्बसो च उन्दनटेन किलेदनटेन समुद्दो। समुद्दो हि किलेदनट्ठो रहदो। सारितोदकोति अनेकानि योजनसहस्सानि विस्थिण्णोदको, सरिता नदियो उदके एतस्साति वा सरितोदको। सिनेरुपब्बतराजा चक्कवाळस्स वेमज्झे ठितो, तं पधानं कत्वा वत्तब्बन्ति अधिप्पायेन “इतोति सिनेरुतो''ति वत्वा तथा पन दिसाववत्थानं अनवट्टितन्ति “तेसं निसिन्नट्ठानतो वा"ति वुत्तं । तेसन्ति चतुन्नं महाराजानं । निसिनवानं आटानाटनगरं । तत्थ हि निसिन्ना ते इमं परित्तं बन्धिंसु । तेसं निसिनहानतोति वा सत्थु सन्तिके तेसं निसिन्नट्ठानतो। उभयथापि सूरियस्स उदयट्ठाना पुरत्थिमा दिसा नाम होति । पुरिमपक्खंयेवेत्थ वण्णेन्ति । तेन वुत्तं “इतो सा पुरिमा दिसा'ति । सूरियो, पन चन्दनक्खत्तादयो च सिनेरुं दक्खिणतो, चक्कवाळपब्बतञ्च वामतो कत्वा परिवत्तेन्ति । 137 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy