SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ९. आटानाटियसुत्तवण्णना पठमभाणवारवण्णना २७५. “चतुद्दिसं रक्खं ठपेत्वा''ति इदं द्वीसु ठानेसु चतूसु दिसासु ठपितं रक्खं सन्धाय वुत्तन्ति तदुभयं दस्सेतुं “असुरसेनाया"तिआदि वुत्तं । अत्तनो हि अधिकारे, अत्तनो रक्खाय च अप्पमज्जनेन तेसं इदं द्वीसु ठानेसु चतूसु दिसासु आरक्खट्ठपनं । यहि तं असुरसेनाय पटिसेधनत्थं देवपुरे चतूसु दिसासु सक्कस्स देवानमिन्दस्स आरक्खट्ठपनं, तं अत्तनो अधिकारे अप्पमज्जनं। यं पन नेसं भगवतो सन्तिकं उपसङ्कमने चतूसु दिसासु आरक्खठ्ठपनं, तं अत्तनो कता रक्खाय अप्पमज्जनं। तेन वुत्तं "असुरसेनाय निवारणत्थ"न्तिआदि | पाळियं चतुद्दिसन्ति भुम्मत्थे उपयोगवचनन्ति भुम्मवसेन तदत्थं दस्सेन्तो “चतूसु दिसासू"ति आह । आरक्खं ठपेत्वाति वेस्सवणादयो चत्तारो महाराजानो अत्तना अत्तना रक्खितब्बदिसासु आरक्खं ठपेत्वा गुत्तिं सम्मदेव विदहित्वा । बलगुम्बं ठपेत्वाति यक्खसेनादिसेनाबलसमूहं ठपेत्वा। ओवरणं ठपेत्वाति पटिपक्खनिसेधनसमत्थं आवरणं ठपेत्वा । इति तीहि पदेहि यथाक्कम पच्चेकं देवनगरद्वारस्स अन्तो, द्वारसमीपे, द्वारतो बहि, दिसारक्खावसनोति तिविधाय रक्खाय ठपितभावो वा दीपितो। तेनाह "एवं सक्कस्स...पे०... कत्वा"ति । सत्त बुद्धे आरम्भाति एत्थ सत्तेव बुद्धे आरब्भ परिबन्धनकारणं महापदानटीकायं (दी० नि० टी० २.१२) वुत्तनयेनेव वेदितब्बं । धम्मआणन्ति धम्ममयं आणं, सत्थु धम्मचक्कन्ति अत्थो । “परिसतो बाहिरभावो, असम्भोगो"ति एवमादि इदञ्चिदञ्च विवज्जनकरणं करिस्सामाति । सावनन्ति चतुन्नम्पि परिसानं तिक्खत्तुं परिवारेन अनुसावनं, यथा सक्को देवानमिन्दो असुरसेनाय निवारणत्थं चतूसु दिसासु आरक्खं ठपापेति, एवं महाराजानोपि तादिसे किच्चविसेसे अत्तनो आरक्खं ठपेन्ति । इमेसम्पि हि ततो सासङ्घ सप्पटिभयन्ति । तेन वुत्तं "अत्तनोपी"तिआदि । 132 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy