SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (८.२४७-२४७) छअपायमुखादिवण्णना ११७ “पण्डितानञ्च सेवना''ति (खु० पा० ५.३; सु० नि० २६२) अवोच । छन्दागतिन्ति एत्थ सन्धिवसेन सरलोपोति दस्सेन्तो आह “छन्देन पेमेन अगति"न्ति । छन्दाति हेतुम्हि निस्सक्कवचनन्ति आह "छन्देना''ति । छन्द-सद्दो चेत्थ तण्हापरियायो, न कुसलच्छन्दादिपरियायोति आह "पेमेना"ति । परपदेसूति “दोसागतिं गच्छन्तो''तिआदीसु वाक्येसु । “एसेव नयोति इमिना “दोसेन कोपेना''ति एवमादि अत्थवचनं अतिदिसति । मित्तोति दळहमित्तो, सम्भत्तोति अत्थो । सन्दिट्ठोति दिमत्तसहायो । पकतिवेरवसेनाति पकतिया उप्पन्नवेरवसेन, चिरकालानुबन्धविरोधवसेनाति अत्थो । तेनेवाह "तवणुप्पत्रकोधवसेन वा"ति । यं वा तं वा अयुत्तं अकारणं वत्वा। विसमे चोरादिके, विसमानि वा कायदुच्चरितादीनि समादाय वत्तनेन निस्सितो विसमनिस्सितो। छन्दागतिआदीनि न गच्छति मग्गेनेव चतुन्नम्पि अगतिगमनानं पहीनत्ता, अगतिगमनानीति च तथापवत्ता अपायगमनीया अकुसलचित्तुप्पादा वेदितब्बा अगति गच्छति एतेहीति । यस्सति तेन कित्तीयतीति यसो, थुतिघोसो। यस्सति तेन पुरेचरानुचरभावेन परिवारीयतीति यसो, परिवारोति आह "कित्तियसोपि परिवारयसोपी''ति । परिहायतीति पुब्बे यो च यावतके लब्भति, ततो परितो हायति परिक्खयं गच्छति । छअपायमुखादिवण्णना २४७. पूवे भाजने पक्खिपित्वा तज्जं उदकं दत्वा महित्वा कता पूवसुरा। एवं सेससुरापि। किण्णाति पन तस्सा सुराय बीजं वुच्चति, ये "सुरामोदका" तिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता। हरीतकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता। मधुकतालनाळिकेरादिपुप्फरसो चिरपारिवासिको पुष्फासवो। पनसादिफलरसो फलासवो। मुद्दिकारसो मध्वासवो। उच्छुरसो गुळासवो। हरीतकामलककटुकभण्डादिनानासम्भारानं रसो चिरपारिवासिको सम्भारसंयुत्तो। तं सब्बम्पीति तं सब्बं दसविधम्पि । मदकरणवसेन मजं पिवन्तं मदयतीति कत्वा। सुरामेरयमज्जे पमादट्ठानं सुरामेरयमज्जपमादबानं। अनु अनु योगोति पुनप्पुनं तंसमङ्गिता। तेनाह "पुनप्पुनं करण"न्ति, अपरापरं पवत्तनन्ति अत्थो । उप्पना चेव भोगा परिहायन्ति पानब्यसनेन ब्यसनकरणतो। अनुष्पना च नुप्पज्जन्ति पमत्तस्स कम्मन्तेसु आयकरणाभावतो । भोगानन्ति 117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy