SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०० दीघनिकाये पाथिकवग्गटीका (७.२११-२१३) सुसङ्गहिताव होन्तीति सुट्ठ सङ्गहिता एव होन्ति दळहभत्तिभावतो। तेनाह "न भिज्जन्ती"ति । दानादिसङ्गहकम्पन्ति दानादिभेदं परसङ्गाहनवसेन पवत्तं कुसलकम्मं । २११. अनवातेन अपरिभूतेन सम्भावितेन । पमोदो वुच्चति हासो, न अप्पमोदेनाति एत्थ पटिसेधद्वयेन सो एव वुत्तो। सो च ओदग्यसभावत्ता न दीनो धम्मूपसहितत्ता न गब्भयुत्तोति आह “न दीनेन न गभितेनाति अत्थो"ति । सत्तानं अगण्हनगुणेनाति योजना। अतिरुचिरन्ति अतिविय रुचिरकतं, तं पन पस्सन्तानं पसादावहन्ति आह "सुपासादिक"न्ति । सुटु छेकन्ति अतिविय सुन्दरं । विधातब्बोति विधातुं सन्दिसितुं सक्कुणेय्यो । पियं वदतीति पियवदू यथा “सब्बविदू''ति । सुखमेव सुखता, तं सुखतं । धम्मञ्च अनुधम्मञ्चाति लोकुत्तरधम्मञ्चेव तस्स अनुरूपपुब्बभागधम्मञ्च | उस्सङ्खपादादिलक्खणवण्णना २१२. “अत्थूपसंहित''न्ति इमिना वट्टनिस्सिता धम्मकथा वुत्ताति आह "इधलोकपरलोकत्थनिस्सित"न्ति । “धम्मूपसंहित"न्ति इमिना विवट्टनिस्सिता, तस्मा दसकुसलकम्मपथा विवट्टसन्निस्सया वेदितब्बा । निदंसेसीति सन्दस्सेसि ते धम्मे पच्चक्खे कत्वा पकासेसि । निदंसनकथन्ति पाकटकरणकथं । जेट्टटेन अग्गो, पासंसद्वेन सेटो, पमुखठून पामोक्खो, पधानटेन उत्तमो, हितसुखत्थिकेहि पकारतो वरणीयतो रजनीयतो पवरोति एवं अत्थविसेसवाचीनम्पि “अग्गो"तिआदीनं पदानं भावत्थस्स भेदाभावतो "सब्बानि अञमञवेवचनानी"ति आह । उद्धङ्गमनीयाति सुणन्तानं उपरूपरि विसेसं गमेन्तीति उद्धङ्गमनीया । सवाय अधो पिट्ठिपादसमीपे एव पतिट्टितत्ता अधोसङ्घा पादा एतस्साति अधोसङ्घपादो। सङ्घाति च गोप्फकानमिदं नामं । २१३. धम्मदानयज्ञन्ति धम्मदानसङ्खातं यनं । 100 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy