SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९८ दीघनिकाये पाथिकवग्गटीका आयतपण्हितादितिलक्खणवण्णना २०६. सरसचुति नाम जातस्स सत्तस्स यावजीवं जीवित्वा पकतिया मरणं । आकड्ढजियस्स धनुदण्डस्स विय पादानं अन्तोमुखं कुटिलताय अन्तोवङ्कपादता । बहिमुखं कुटिलताय बहिवङ्कपादता । पादतलस्स मज्झे ऊनताय उक्कुटिकपादता । अग्गपादेन खञ्जनका अग्गकोण्डा । पहिप्पदेसेन खञ्जनका पण्हिकोण्डा । उन्नतकायेनाति अनोनतभावेन समुस्सितसरीरेन । मुट्ठिकतहत्थाति आवुधादीनं गहणत्थं कतमुट्ठिहत्था । फ अञ्ञमञ्ञ संसदृङ्गुलिहत्था । इदमेत्थ कम्मसरिक्खकन्ति इदं इमेसं तिण्णम्पि लक्खणानं तथागतस्स दीघायुकताय आपकनिमित्तभावो एत्थ आयतपण्हिता, दीघङ्गुलिता ब्रह्मजुगत्तताति एतस्मिं लक्खणत्तये कम्मसरिक्खकतं । निस्सन्दफलं पन अनन्तरायतादि दट्ठब्बं । २०७. भायितब्बवत्थुनिमित्तं उप्पज्जमानम्पि भयं अत्तसिनेहहेतुकं पहीनसिनेहस्स तदभावतोति आह “यथा महं मरणतो भयं मम जीवितं पियन्ति । सुचिणेनाति सु कतूपचितेन सुचरितकम्मुना । ( ७.२०६ - २०८ ) चवित्वाति सग्गतो चवित्वा । “सुजातगत्तो सुभुजो "ति आदयो सरीरावयवगुणा इमेहि लक्खणेहि अविनाभाविनोति दस्सेतुं वुत्ता | चिरयपनायाति अत्तभावस्स चिरकालं पवत्तनाय । तेनाह “दीघायुकभावाया "ति । ततोति चक्कवत्ती हुत्वा यापनतो । वसिष्पत्तोति झानादीसु वसीभावञ्चेव चेतोवसिभावञ्च पत्तो हुत्वा, कथं इद्धिभावनाय इद्धिपादभावनायाति अत्थो । यापेति चिरतरन्ति योजना । Jain Education International सत्तुरसदतालक्खणवण्णना २०८. रसो जातो एतेसन्ति रसितानि, महारसानि । तेनाह " रससम्पन्नान "न्ति | पिट्ठखज्जकादीनीति पूपसक्खलिमोदकादीनि । आदि-सद्देन पन कदलिफलादिं सङ्गण्हाति । पिट्टं पक्खिपित्वा पचितब्बपायसं पिट्ठपायसं । आदि- सद्देन तथारूपभोज्जयागुआदि सङ्गहाति । 98 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy