SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ (७.२०१-२०१) तपादतालक्खणवण्णना असंहारियो। पटिकुटतीति संकुटति, जिगुच्छनवसेन विवट्टति वा। पसारियतीति वित्थतं होति वेपुल्लं पापुणाति । तवेसो महासमुद्दसदिसोति एसो उदकोघो तेव महासमुद्दसदिसो । दीयति एतेनाति दानं, परिच्चागचेतना । दिय्यनवसेनाति देय्यधम्मस्स परियत्तं कत्वा परिच्चजनवसेन दानं। संविभागकरणवसेनाति तस्सेव अत्तना सद्धिं परस्स संविभजनवसेन संविभागो, तथापवत्ता चेतना | सीलसमादानेति सीलस्स सम्मदेव आदाने, गहणे पवत्तनेति अत्थो । तं पवत्तिकालेन दस्सेन्तो “पूरणकाले"ति आह । मातु हितो मत्तेय्यो, यस्स पन धम्मस्स बसेन सो “मत्तेय्यो''ति वुच्चति, सो मत्तेय्यताति आह "मातु कातब्बवत्ते"ति । एसेव नयो “पेत्तेय्यताया"तिआदीसु । अञतरञतरेसूति अञमञविसिढेसु अओसु, ते पन कुसलभावेन वुत्ता कुसलाति आह "एवरूपेसू"ति । अधिकुसलेसूति अभिविसिट्टेसु कुसलेसु, सा पन अभिविसिट्ठता उपादायुपादाय होति । यं पनेत्थ उक्कंसगतं अधिकुसलं, तदुक्कंसनयेन इधाधिप्पेतन्ति तं दस्सेतुं "अत्थि कुसला, अत्थि अधिकुसला"तिआदि वुत्तं । ननु पञापारमिसङ्गहाणसम्भारभूता कुसला धम्मा निप्परियायेन सब्ब ताणपटिलाभपच्चया कुसला नाम, इमे पन महापुरिसलक्खणनिब्बत्तका पुञ्जसम्भारभूता कस्मा तथा वुत्ताति ? सब्बेसम्पि महाबोधिसत्तसन्तानगतानं पारमिधम्मानं सब्ब ताणपटिलाभपच्चयभावतो। महाभिनीहारतो पट्ठाय हि महापुरिसो यं किञ्चि पुजं करोति, सब्बं तं सम्मासम्बोधिसमधिगमायेव परिणामेति । तथा हि ससम्भाराब्यासो, दीघकालाब्यासो, निरन्तराज्यासो, सक्कच्चाब्यासोति चत्तारो अब्यासा चतुरधिट्ठानपरिपूरितसम्बन्धा अनुपुब्बेन महाबोधिट्ठाना सम्पज्जन्ति | सकिम्पीति पि-सद्देन अनेकवारम्पि कतं विजातियेन अन्तरितं सङ्गण्हाति । अभिण्हकरणेनाति बहुलीकारेन । उपचितन्ति उपरूपरि वड्डितं । पिण्डीकतन्ति पिण्डसो कतं । रासीकतन्ति रासिभावेन कतं । अनेकक्खत्तुम्हि पवत्तियमानं कुसलकम्मं सन्ताने तथालद्धपरिभावनं पिण्डीभूतं विय, रासीभूतं विय च होति। विपाकं पति संहच्चकारिभावत्ता चक्कवाळं अतिसम्बाधं भवग्गं अतिनीचं, सचे पने तं रूपं सियाति अधिप्पायो । विपुलत्ताति महन्तत्ता। यस्मा पन तं कम्मं मेत्ताकरुणासतिसम्पजचाहि परिग्गहितताय दुरसमुस्सारितं पमाणकरणधम्मन्ति पमाणरहितताय “अप्पमाण''न्ति वत्तब्बतं अरहति, तस्मा "अप्पमाणत्ता"ति वुत्तं । 93 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy