SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७. लक्खणसुत्तवण्णना द्वत्तिंसमहापुरिसलक्खणवण्णना १९९. अभिनीहारादिगुणमहत्तेन महन्तो पुरिसोति महापुरिसो, सो लक्खीयति एतेहीति महापुरिसलक्खणानि । तं महापुरिसं ब्यञ्जयन्ति पकासेन्तीति महापुरिसब्यञ्जनानि । महापुरिसो निमीयति अनुमीयति एतेहीति महापुरिसनिमित्तानि। तेनाह “अयं...पे०... कारणानी"ति । २००. धारेन्तीति लक्खणपाठं धारेन्ति, तेन लक्खणानि ते सरूपतो जानन्ति, न पन समुट्ठानतोति दस्सेति । तेनाह “नो च खो"तिआदि, तेन अनञसाधारणमेतं, यदिदं महापुरिसलक्खणानं कारणविभावनन्ति दस्सेति । कस्मा आहाति यथावुत्तस्स सुत्तस्स समुट्ठानकारणं पुच्छति, आचरियो “अटुप्पत्तिया अनुरूपत्ता'ति वत्वा तमेवस्स अट्ठप्पत्तिं वित्थारतो दस्सेतुं “सा पना"तिआदिमाह। सब्बपालिफुल्लोति सब्बसो समन्ततो विकसितपुप्फो । विकसनमेव हि पुप्फस्स निप्फत्ति । पारिच्छत्तको वियाति अनुस्सवलद्धमत्तं गहेत्वा वदन्ति | उप्पज्जतीति लब्भति, निब्बत्ततीति अत्थो । येन कम्मेनाति येन कुसलकम्मुना। यं निब्बत्तन्ति यं यं लक्खणं निब्बत्तं । दस्सनत्थन्ति तस्स तस्स कुसलकम्मस्स सरूपतो, किच्चतो, पवत्तिआकारविसेसतो, पच्चयतो, फलविसेसतो च दस्सनत्थं, एतेनेव पटिपाटिया उद्दिट्टानं लक्खणानं असमुद्देसकारणविभावनाय कारणं दीपितं होति समानकारणानं लक्खणानं एकज्झं कारणदस्सनवसेनस्स पवत्तत्ता । एवमाहाति “बाहिरकापि इसयो धारेन्ती''तिआदिना इमिना इमिना पकारेन आह । REE 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy