SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (६.१८३-१८६) सुखल्लिकानुयोगादिवण्णना ८3 दिट्ठधम्मिकानं आसवानं “इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेती"ति (सं० नि० ३.५.८) "इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवती''तिआदिना (म० नि० १.२३; अ० नि० २.६.५८) च सम्मापटिपत्तिं उपदिसन्तो भगवा पटियाताय धम्मं देसेति नाम | “यो तुम्हेसु पाळिया अत्थब्यञ्जनानि मिच्छा गण्हाति, सो नेव उस्सादेतब्बो, न अपसादेतब्बो, साधुकं सापेतब्बो तस्सेव अत्थस्स निसन्तिया"ति एवं परियत्तिधम्मे मिच्छापटिपन्ने सम्मापटिपत्तियं भिक्खू नियोजेन्तो भगवा भण्डनहेतु उप्पज्जनकानं सम्परायिकानं आसवानं पटिघाताय धम्मं देसेति नाम । यथा ते न पविसन्तीति ते आसवा अत्तनो चित्तसन्तानं यथा न ओतरन्ति । मूलघातेन पटिहननायाति यथा मूलघातो होति, एवं मूलघातवसेन पजहनाय | तन्ति चीवरं । यथा चीवरं इदमत्थिकतमेव उपादाय अनुज्ञातं, एवं पिण्डपातादयोपि। सुखल्लिकानुयोगादिवण्णना १८३. सुखितन्ति सञ्जातसुखं । पीणितन्ति धातं सुहितं । तथाभूतो पन यस्मा थूलसरीरो होति, तस्मा "थूलं करोती"ति वुत्तं । १८६. नठितसभावाति अनवट्ठितसभावा, एवरूपाय कथाय अनवट्ठानभावतो सभावोपि तेसं अनवट्ठितोति अधिप्पायो । तेनाह "जिव्हा नो अत्थी"तिआदि । कामं "पञ्चहि चक्खूही''ति वुत्तं, अग्गहितग्गहणेन पन चत्तारि चक्खूनि वेदितब्बानि । सब्ब ताणहि समन्तचक्खूति । तस्स वा जेय्यधम्मेसु जाननवसेन पवत्तिं उपादाय "जानता"ति वुत्तं । हत्थामलकं विय पच्चक्खतो दस्सनवसेन पवत्तिं उपादाय "पस्सता"ति वुत्तं । नेमं वुच्चति थम्भादीहि अनुपविट्ठभूमिप्पेदेसोति आह “गम्भीरभूमि अनुपविट्ठो"ति । सुट्ट निखातोति भूमिं निखनित्वा सम्मदेव ठपितो । तस्मिन्ति खीणासवे । अनज्झाचारो अचलो असम्पवेधी, यस्मा अज्झाचारो सेतुघातो खीणासवानं । सोतापनादयोति एत्थ आदि-सद्देन गहितेसु अनागामिनो ताव नवसुपि ठानेसु खीणासवा विय अभब्बा, सोतापन्नसकदागामिनो पन “ततियपञ्चमट्ठानेसु अभब्बा''ति न वत्तब्बा, इतरेसु सत्तसु ठानेसु अभब्बाव । 83 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy