SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (५.१६२-१६३) अच्छरियअब्भुतवण्णना | ভূত "सम्मुखा मेत"न्तिआदिना पवत्तितं अत्तनो ब्याकरणं अविपरीतत्थताय सत्थरि पसादुप्पादनेन सम्मापटिपज्जमानस्स अनुक्कमेन लोकुत्तरधम्मावहम्पि होतीति आह "धम्मस्स...पे०... पटिपद"न्ति । वादस्स अनुपतनं अनुप्पवत्ति वादानुपातोति आह "वादोयेवा"ति। अच्छरियअब्भुतवण्णना १६२. उदायीति नामं, महासरीरताय पन थेरो महाउदायीति पञायित्थ, यस्स वसेन विनये निसीदनस्स दसा अनुञाता | पञ्चवण्णाति खुद्दिकादिभेदतो पञ्चप्पकारा । पीतिसमुट्ठानेहि पणीतरूपेहि अतिब्यापितदेहो “निरन्तरं पीतिया फुटसरीरो"ति वुत्तो, ततो एवस्सा परियायतो फरणलक्खणम्पि वुत्तं । अप्प-सद्दो “अप्पकसिरेनेवा''तिआदीसु (सं० नि० २.१.१०१; ३.५.१५८; अ० नि० २.७.७१) विय इध अभावत्थोति आह "अप्पिच्छताति नित्तण्हता"ति | तीहाकारेहीतियथालाभयथाबलयथासारुप्पप्पकारेहि । न न कथेति कथेतियेव । चीवरादिहेतुन्ति चीवरुप्पादादिहेतुभूतं पयुत्तकथं न कथेति । वेनेय्यवसेनाति विनेतब्बपुग्गलवसेन । कथेति “एवमयं विनयं उपगच्छती''ति । “सब्बाभिभू सब्बविदूहमस्मी"तिआदिका (म० नि० १.२८५; २.३४१; महाव० ११; कथाव० ४०५; ध० प० ३५३) गाथापि “दसबलसमन्नागतो, भिक्खवे, तथागतो''तिआदिका (सं० नि० १.२.२१, २२) सुत्तन्तापि। १६३. अभिक्खणन्ति अभिण्हं । निग्गाथकत्ता, पुच्छनविस्सज्जनवसेन पवत्तितत्ता च "वेय्याकरण"न्ति वुत्तं । सेसं सब्बं सुविज्ञेय्यं एवाति । सम्पसादनीयसुत्तवण्णनाय लीनत्थप्पकासना । 77 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy