SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (१.१३-१३) सम्बहुलपरिच्छेदवण्णना अद्धनियन्ति दीघकालं। अज्झासयपटिबद्धन्ति बोधिसम्भारसम्भरणकाले तथापवत्तज्झासयाधीनं, तथापवत्तपत्थनानुरूपं विपुलं, विपुलतरञ्च होतीति अत्थो । स्वायमत्थो चरियापिटकवण्णनायं वृत्तनयेनेव वेदितब्बो। एत्थ च यस्मा सरीरप्पमाणं, पधानं, सरीरप्पभा च बुद्धानं विसदिसाति इध पाळियं अनागता, तस्मा तेहि सद्धिं वेमत्ततासाम न आयुकुलानिपि इध आहरित्वा दीपितानि । पटिविद्धगुणेसूति अधिगतसब्ब गुणेसु । ननु च बोधिसम्भारेसु, वेनेय्यपुग्गलपरिमाणे च वेमत्तं नत्थीति ? सच्चं नत्थि, तदुभयं पन बुद्धगुणग्गहणेन गहितमेव होतीति न उद्धटं। यदग्गेन हि सब्बबुद्धानं बुद्धगुणेसु वेमत्तं नत्थि, तदग्गेन नेसं सम्बोधिसम्भारेसुपि वेमत्तं नत्थीति । कस्मा ? हेतुअनुरूपताय फलस्स, एकन्तेनेव वेनेय्यपुग्गलपरिमाणे वेमत्तभावो विभावितो। महाबोधिसत्तानहि हेतुअवत्थायं सम्भतूपनिस्सयिन्द्रियपरिपाका वेनेय्यपुग्गला चरिमभवे अरहत्तसम्पत्तिया परिपोसितानि कमलवनानि सूरियरस्मिसम्फस्सेन विय तथागतगुणानुभावसम्फस्सेन विबोधं उपगच्छन्तीति दीपेसुं अट्ठकथाचरिया । निधिकुम्भोति चत्तारो महानिधयो सन्धाय वदति । जातो चाति । च-सद्देन कतमहाभिनीहारो चाति अयम्पि अत्थो सङ्गहितोति दट्ठब्बो । वुत्तं हेतं बुद्धवंसे - "तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले । विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्सती"ति ।। (बु० वं० ६५) "एतेनेव च सब्बबुद्धानं विसाखानक्खत्तेनेव महाभिनीहारो होती''ति च वदन्ति । १३. अयं गतीति अयं पवत्ति पवत्तनाकारो, अछे पुब्बेनिवासं अनुस्सरन्ता इमिना आकारेन अनुस्सरन्तीति अत्थो, यस्मा चुतितो पट्ठाय याव पटिसन्धि, ताव अनुस्सरणं आरोहनं अतीतअतीततरअतीततमादिजातिसङ्खाते पुब्बेनिवासे आणस्स अभिमुखभावेन पवत्तीति कत्वा । तस्मा पटिसन्धितो पट्ठाय याव चुति, ताव अनुस्सरणं ओरोहनं पुब्बेनिवासे पटिमुखभावेन आणस्स पवत्तीति आह "पच्छामुखं आणं पेसेत्वा"ति । चुतिगन्तब्बन्ति यं पनिदं चुतिया जाणगतिया गन्तब्, तं गमनं बुज्झनन्ति अत्थो । गरुकन्ति भारियं दुक्करं । तेनाह “आकासे पदं दस्सेन्तो विया"ति । अपरम्पि 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy