SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १४ दीघनिकाये महावग्गटीका (१.१२-१२) उज्जलरूपाति अत्थो। रुचग्गतीति रुचं पभातं आगतिभूता, ग-कारागमं कत्वा वुत्तं । इत्थिरतनभावतो मनुस्सलोके सब्बासं इत्थीनं बिम्बपटिच्छन्नभूताति बिम्बा । झाना वुढायाति पादकज्झानतो उट्ठाय । अट्ठङ्गुलुब्बेधाति अट्ठङ्गुलप्पमाणबहलभावा । चूळंसेन छादेत्वाति तिरियभागेन ठपनवसेन सब् विहारट्ठानं छादेत्वा। सुवण्णयट्ठिफालेहीति फालप्पमाणाहि सुवण्णयट्ठीहि । सुवण्णहत्थिपादानीति पकतिहत्थिपादपरिमाणानि सुवण्णखण्डानि । वुत्तनयेनेवाति चूळंसेनेव । सुवण्णकट्टीहीति सुवण्णखण्डेहि । सलक्खणानन्ति लक्खणसम्पन्नानं सहस्सारानं । ___बोधिपल्लङ्कोति अभिसम्बुज्झनकाले निसज्जट्ठानं । अविजहितोति बुद्धानं तथानिसज्जाय अनञत्थभावीभावतो अपरिच्चत्तो । तेनाह “एकस्मिंयेव ठाने होती"ति । पठमपदगण्ठिकाति पच्छिमे सोपानफलके ठत्वा ठपियमानस्स दक्खिणपादस्स पतिद्वहनट्ठानं । तं पन यस्मा दळ्हं थिरं केनचि अभेज्जं होति, तस्मा “पदगण्ठी"ति वुत्तं । यस्मिं भूमिभागे इदानि जेतवनमहाविहारो, तत्थ यस्मिं ठाने पुरिमानं सब्बबुद्धानं मञ्चा पञ्चत्ता, तस्मिंयेव पदेसे अम्हाकम्पि भगवतो मञ्चो पत्तोति कत्वा "चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्तीति वुत्तं । मञ्चानं पन महन्तखुद्दकभावेन मञ्चपञापनपदेसस्स महन्तामहन्तता अप्पमाणं, बुद्धानुभावेन पन सो पदेसो सब्बदा एकप्पमाणोयेव होतीति “चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ती"ति वुत्तन्ति दट्ठब्बं । विहारोपि न विजहितो येवाति एत्थापि एसेव नयो । पुरिमं विहारट्ठानं न परिच्चजतीति हि अत्थो । विसिट्ठा मत्ता विमत्ता, विमत्ताव वेमत्तं, विसदिसताति अत्थो । पमाणं आरोहो । पधानं दुक्करकिरिया । रस्मीति सरीरप्पभा । “सत्तानं पाकतिकहत्थेन छहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा अट्ठारसहत्थो"ति वदन्ति । अपरे पन भणन्ति "मनुस्सानं पाकतिकहत्थेन चतुहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा द्वादसहत्थो उपादिन्नकरूपधम्मवसेन, समन्ततो पन ब्याममत्तं ब्यामप्पभा फरतीति उपरि छहत्थं अब्भुग्गतो, बहलतरप्पभा रूपेन सद्धिं अट्ठारसहत्थो होती"ति | 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy