SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (१.१२-१२) अहोसि “सचे मे थिनमिद्धं ओक्कमेय्य, भगवति पक्कोसन्ते पटिवचनं दातुं नाहं सक्कुणेय्य"न्ति, तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्चति । तेन वुत्तं "अग्गुपट्ठाको'ति । १२. पितुमातुजातनगरपरिच्छेदो पितुमुखेन आगतत्ता “पितिपरिच्छेदो"ति वुत्तो । विहारं पाविसीति गन्धकुटिं पाविसि । एत्तकं कथेत्वाति कप्पपरिच्छेदादिनववारपटिमण्डितं विपस्सीआदीनं सत्तन्नं बुद्धानं पुब्बेनिवासपटिसंयुत्तं एत्तावता देसनं देसेत्वा । कस्मा पनेत्थ भगवा विपस्सीआदीनं सत्तन्नंयेव बुद्धानं पुब्बेनिवासं कथेसि, न बुद्धवंसदेसनायं (बु० ० ६४ गाथादयो) विय पञ्चवीसतिया बुद्धानं, ततो वा पन भिय्योति ? अनधिकारतो, पयोजनाभावतो च । बुद्धवंसदेसनायव्हि (बु० वं० ७५) “कीदिसो ते महावीर, अभिनीहारो नरुत्तम । कम्हि काले तया वीर, पत्थिता बोधिमुत्तमा"ति ।। आदिना - पवत्तं तं पुच्छं अधिकारं अट्ठप्पत्तिं कत्वा यस्स सम्मासम्बुद्धस्स पादमूले अत्तना महाभिनीहारो कतो, तं दीपङ्करं भगवन्तं आदि कत्वा येसं चतुवीसतिया बुद्धानं सन्तिका बोधिया लद्धब्याकरणो हुत्वा तत्थ तत्थ पारमियो पूरेसि, तेसं पटिपत्तिसङ्घातो पुब्बेनिवासो, अत्तनो च पटिपत्ति कथिता, इध पन तादिसो अधिकारो नत्थि, येन दीपङ्करतो पट्ठाय, ततो वा पन पुरतो बुद्धे आरब्भ पुब्बेनिवासं कथेय्य | तस्मा न एत्थ बुद्धवंसदेसनायं विय पुब्बेनिवासो वित्थारितो। यस्मा च बुद्धानं देसना नाम देसनाय भाजनभूतानं पुग्गलानं आणबलानुरूपा, न अत्तनो आणबलानुरूपा, तस्मा तत्थ अग्गसावकानं, महासावकानं, (थेरगा० अट्ठ० २.२१ वङ्गीसत्थेरगाथावण्णना) तादिसानञ्च देवब्रह्मानं वसेन देसना वित्थारिता। इध पन पकतिसावकानं, तादिसानञ्च देवतानं वसेन पुब्बेनिवासं कथेन्तो सत्तन्नमेव बुद्धानं पुब्बेनिवासं कथेसि। तथा हि ने भगवा पलोभनवसेन समुत्तेजेतुं सप्पपञ्चताय कथाय देसनं मत्थकं अपापेत्वाव गन्धकुटिं पाविसि । तथा च इमिस्सा एव देसनाय अनुसारतो आटानाटियपरित्त- (दी० नि० ३.२७५) देसनादयो पवत्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy