SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (१.११-११) उपट्ठाकपरिच्छेदवण्णना उपट्ठाकपरिच्छेदवण्णना ११. निबद्धपट्ठाकभावन्ति आरम्भतो पट्ठाय याव परिनिब्बाना नियतउपट्ठाकभावं । अनियतुउपट्ठाका पन भगवतो पठमबोधियं बहू अहेसुं । तेनाह "भगवतो ही"तिआदि । इदानि आनन्दत्थेरो येन कारणेन सत्थु निबद्धुपट्ठाकभावं उपगतो, यथा च उपगतो, तं दस्सेतुं “तत्थ एकदा"तिआदि वुत्तं । “अहं इमिना मग्गेन गच्छामी"ति आह अनयब्यसनापादकेन कम्मुना चोदियमानो । अथ नं भगवा तमत्थं अनारोचेत्वाव खेमं मग्गं सन्धाय "एहि भिक्खु इमिना गच्छामा"ति आह। कस्मा पनस्स भगवा तमत्थं नारोचेसीति ? आरोचितेपि असद्दहन्तो नादियिस्सति । तहि तस्स होति दीघरत्तं अहिताय दुक्खायातिति । तेति ते गमनं, "त"न्ति वा पाठो । अन्चासत्तोति अनुबद्धो, उपद्दतो वा । धम्मगारवनिस्सितो संवेगो धम्मसंवेगो “अम्हेसु नाम तिद्वन्तेसु भगवतोपि ईदिसं जात"न्ति। “अहं उपट्ठहिस्सामी"ति वदन्तो धम्मसेनापति अस्थतो एवं वदन्तो नाम होतीति "अहं भन्ते तुम्हे"तिआदि वुत्तं । असुझायेव मे सा दिसाति असुझायेव मम सा दिसा । तत्थ कारणमाह "तव ओवादो बुद्धानं ओवादसदिसो"ति। वसितुं न दस्सतीति एकगन्धकुटियं वासं न लभिस्सतीति अधिप्पायो । परम्मुखा देसितस्सापि धम्मस्साति सुत्तन्तदेसनं सन्धाय वुत्तं । अभिधम्मदेसना पनस्स परम्मुखाव पवत्ता पगेव याचनाय । तस्सा वाचनामग्गोपि सारिपुत्तत्थेरप्पभवो। कस्मा ? सो निद्देसपटिसम्भिदा विय थेरस्स भिक्खुतो गहितधम्मक्खन्धपक्खियो। अपरे पन "धम्मभण्डागारिको पटिपाटिया तिकदुकेसु देवसिकं कतोकासो भगवन्तं पऽहं पुच्छि, भगवापिस्स पुच्छितपुच्छितं नयदानवसेन विस्सज्जेसि । एवं अभिधम्मोपि सत्थारा परम्मुखा देसितोपि थेरेन सम्मुखा पटिग्गहितोव अहोसी"ति वदन्ति | सब्बं वीमंसित्वा गहेतब्बं । अग्गुपट्टाकोति उपट्ठाने सक्कच्चकारिताय अग्गभूतो उपट्ठाको । थेरो हि उपट्ठाकट्ठानं लद्धकालतो पट्ठाय भगवन्तं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, पादपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्टहन्तो “इमाय नाम वेलाय सत्थु इदं नाम टुं वट्टति, इदं नाम कातुं वट्टती''ति चिन्तेत्वा तं तं निष्फादेन्तो महतिं दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति । एवं हिस्स 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy