SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१४ दीघनिकाये महावग्गटीका (९.४००-४००) धम्म-सद्दो, अलब्भनेय्यभावो एत्थ हेतु वेदितब्बो । तन्ति वा इच्छितस्स वत्थुनो अलब्भनं, एवमेत्थ “यम्पीति येनपीति विभत्तिविपल्लासेन अत्थो वुत्तो। यदा पन यं-सद्दो "इच्छ"न्ति एतं अपेक्खति, तदा अलाभविसिट्ठा इच्छा वुत्ता होति । यदा पन “न लभती"ति एतं अपेक्खति, तदा इच्छाविसिट्ठो अलाभो वुत्तो होति, सो पन अत्थतो अञो धम्मो नत्थि, तथापि अलब्भनेय्यवत्थुगता इच्छाव वुत्ता होति । सब्बत्थाति "जराधम्मान''न्तिआदिना आगतेसु सब्बवारेसु । समुदयसच्चनिद्देसवण्णना __ ४००. पुनभवकरणं पुनोन्भवो उत्तरपदलोपं कत्वा मनो-सद्दस्स विय पुरिमपदस्स ओ-कारन्तता दट्टब्बा । अथ वा सीलनटेन इक-सद्देन गमितत्थत्ता किरियावाचकस्स सदस्स अदस्सनं दट्ठब्बं यथा “असूपभक्खनसीलो असूपिको"ति । सम्मोहविनोदनियं पन “पुनब्भवं देति, पुनब्भवाय संवत्तति, पुनप्पुनं भवे निब्बत्तेतीति पोनोब्भविका"ति (विभं० अट्ठ० २०३) अत्थो वुत्तो सो "तद्धिता" इति बहुवचननिद्देसतो, विचित्तत्ता वा तद्धितवुत्तिया, अभिधानलक्खणत्ता वा तद्धितानं तेसुपि अत्थेसु पोनोब्भविकसदसिद्धि सम्भवेय्याति कत्वा वुत्तो। तत्थ कम्मुना सहजाता पुनब्भवं देति, असहजाता कम्मसहायभूता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेतीति दट्टब्बा । नन्दनढेन, रजनद्वेन च नन्दीरागो, यो च नन्दीरागो, या च तण्हायनद्वेन तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा "नन्दीरागेन सद्धिं अत्थतो एकत्तमेव गता"ति वुत्ता। तब्भावत्थो हेत्थ सह-सद्दो "सनिदस्सना धम्मा"तिआदीसु (ध० स० दुकमातिका ९) विय । तस्मा नन्दीरागसहगताति नन्दीरागभावं गता सब्बासुपि अवत्थासु नन्दीरागभावस्स अपच्चक्खाय वत्तनतोति अत्थो । रागसम्बन्धेन उप्पन्नस्साति वुत्तं । रूपारूपभवरागस्स विसुं वुच्चमानत्ता कामभवे एव भवपत्थनुप्पत्ति वुत्ताति वेदितब्बा । तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन "उप्पज्जती"ति वुत्तं, पुनप्पुनं पवत्तिवसेन "निविसती"ति । परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा। सम्पत्तियन्ति मनुस्ससोभग्गे, देवत्ते च। अत्तनो चक्खुन्ति सवत्थुकं चक्टुं वदति, सपसादं वा मंसपिण्डं। विप्पसनं पञ्चपसादन्ति परिसुद्धसुप्पसन्ननीलपीतलोहितकण्हओदातवण्णवन्तं । रजतपनाळिकं विय छिदं अब्भन्तरे ओदातत्ता। पामङ्गसुत्तं विय आलम्बकण्णबद्धं । तुङ्गा उच्चा दीघा नासिका तुङ्गनासा, एवं लद्धवोहारं अत्तनो घानं । “लद्धवोहारा''ति वा पाठो, 314 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy