SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ (९.३९३-३९८) दुक्खसच्चनिद्देसवण्णना ३१३ तं तं वण्णन्ति तं तं गुणं । तस्सेवाति आदेवपरिदेवस्सेव । भावनिदेसाति "आदेवितत्तं परिदेवितत्त"न्ति भावनिद्देसा । ३९३. निस्सयभूतो कायो एतस्स अत्थीति कायिकं । तेनाह "कायपसादवत्थुक"न्ति । दुक्करं खमनं एतस्साति दुक्खमनं, सो एव अत्थो सभावोति दुक्खमनट्ठो, तेन । सातविधुरताय असातं। ३९४. चेतसि भवन्ति चेतसिकं, तं पन यस्मा चित्तेन समं पकारेहि युत्तं, तस्मा आह "चित्तसम्पयुत्त"न्ति । ३९५. सब्बविसयपटिपत्तिनिवारणवसेन समन्ततो सीदनं संसीदनं। उट्ठातुम्पि असक्कुणेय्यताकरणवसेन अतिबलवं, विरूपं वा सीदनं विसीदनं। चित्तकिलमथोति विसीदनाकारेन चित्तस्स परिखेदो। उपायासो, सयं न दुक्खो दोसत्ता, सङ्खारक्खन्धपरियापन्नधम्मन्तरत्ता वा । ये पन दोमनस्समेव "उपायासो"ति वदेय्यु, ते “उपायासो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो"ति (धातु० २४९)। इमाय पाळिया पटिक्खिपितब्बा। उप-सद्दो भुसत्थोति आह "बलवतरं आयासो उपायासो"ति । धम्ममत्ततादीपनो भावनिदेसो धम्मतो अचस्स कत्तुअभावजोतनो, असति च कत्तरि तेन कत्तब्बस्स, परिग्गहेतब्बस्स च अभावो एवाति आह "अत्तत्तनियाभावदीपकाभावनिद्देसा"ति। ३९८. जातिधम्मानन्ति एत्थ धम्म-सद्दो पकतिपरियायोति आह "जातिसभावानन्ति, जायनपकतिकानन्ति वुत्तं होति । मग्गभावनाय मग्गभावनिच्छाहेतुकता इच्छितब्बाति तादिसं इच्छं निवत्तेन्तो “विना मग्गभावन"न्ति आह । अपरो नयो न खो पनेतन्ति यमेतं “अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या''ति एवं पहीनसमुदयेसु अरियेसु विज्जमानं अजातिधम्मत्तं, परिनिब्बुतेसु च विज्जमानं जातिया अनागमनं इच्छितं, तं इच्छन्तस्सापि मग्गभावनाय विना अप्पत्तब्बतो, अनिच्छन्तस्सापि भावनाय पत्तब्बतो न इच्छाय पत्तब् नाम होतीति एवमेत्थ अत्थो दट्टब्बो | वक्खमानत्थसम्पिण्डनत्थो पि-सद्दोति आह "उपरि सेसानि उपादाय पि-कारो"ति । यन्ति हेतुअत्थे करणे पच्चत्तवचनन्ति आह "येनपि धम्मेना"ति । हेतुअत्थो हि अयं 313 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy