SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०८ दीघनिकाये महावग्गटीका (९.३८५-३८५) गोमयानि पक्खिपेय्य, सुक्खानि कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालितुन्ति । एवं भन्ते"ति (सं० नि० ३.५.२३४)। एत्थ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावनासमुट्ठापनाति वेदितब्बा, सा अनन्तरं विभाविता एव। आरद्धवीरियतादीहीति आदि-सद्देन पञापयोगबलवतं, पमोदुब्बिलावनञ्च सङ्गण्हाति । तस्स निग्गण्हनन्ति तस्स उद्धतस्स चित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं । वुत्तम्पि चेतं भगवता “यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय । तं किस्स हेतु ? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुवूपसमयं होति। सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि...पे०... पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति । एवं भन्ते''ति (सं० नि० ३.५.२३४)। एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावनासमुट्ठापनाति वेदितब्बा, तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव । समाधिसम्बोज्झङ्गस्स अनन्तरं वक्खति । पापयोगमन्दतायाति पाब्यापारस्स अप्पभावेन । यथा हि दानं अलोभपधानं, सीलं अदोसपधानं, एवं भावना अमोहपधाना । तत्थ यदा पञ्जा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति, अनभिसङ्घतो विय आहारो पुरिसस्स योगिनो चित्तस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति, तथा भावनाय सम्मदेव अवीथिपटिपत्तिया उपसमसुखं न विन्दति, तेनापि चित्तं निरस्सादं होति। तेन वुत्तं "पञापयोग...पे०... निरस्सादं होती"ति। तस्स संवेगुप्पादनं, पसादुप्पादनञ्च तिकिच्छनन्ति तं दस्सेन्तो "अट्ठ संवेगवत्थूनी"तिआदिमाह | तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं, दुग्गतियञ्च होन्तीति तदञ्जमेव पञ्चविधबन्धनादिखुप्पिपासादि अञमनं विबाधनादिहेतुकं अपायदुक्खं दट्ठबं, तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि । ये पन सत्ता आहारूपजीविनो, तत्थ च उट्टानफलूपजीविनो, तेसं अओहि 308 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy