SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ( ९.३८५ - ३८५) बोज्झङ्गपब्बवण्णना पणीतसप्पायभोजनसेव नता । पणीत भोजनसेवनताति तुरियापथसुखग्गहणेन सप्पायउतुइरियापथग्गहणं दट्ठब्बं । तञ्हि तिविधम्पि सप्पायं सेवियमानं कायस्स कल्लतापादनवसेन चित्तस्स कल्लतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति । अहेतुकं सत्तेसु लब्भमानं सुखदुक्खन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति पन अयं दुतियो | एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति । मज्झत्तो पयोगो यस्स सो मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता । अयहि पहाय सारद्धकायतं पस्सद्धकायताय कारणं होन्ती पस्सद्धिद्वयं आवहति, एतेनेव सारद्धकायपुग्गलपरिवज्जनपस्सद्धकायपुग्गलसेवनानं तदावहनता संवण्णिताति दट्ठब्बं । यथासमाहिताकारसल्लक्खणवसेन गय्हमानो पुरिमुप्पन्नो समथो एव समथनिमित्तं । नानारम्मणे परिब्भमनेन विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो । तथा हि सो अनवट्ठानरसो, भन्ततापच्चुपट्ठानो च वुत्तो, एकग्गताभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि । सो एव निमित्तन्ति पुब्बे विय वत्तब्बं । तेनाह " अविक्खेपट्टेन च अब्यग्गनिमित्त "न्ति । ३०७ वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना च पञ्ञावहा वुत्ता, समाधानावहापि ता होन्ति समाधानावहभावेनेव पञ्ञावहभावतोति वुत्तं " वत्थुविसद... पे०... वेदितब्बा "ति । करणभावनाकोसल्लानं अविनाभावतो, रक्खनको सल्लस्स च तंमूलकत्ता " निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता" इच्चेव वृत्तं । कसिणनिमित्तस्साति च निदस्सनमत्तं दट्ठब्बं। असुभनिमित्तस्सापि हि यस्स कस्सचि झानुप्पत्तिनिमित्तस्स उग्गहणकोसल्लं निमित्तकुसलता एवाति । अतिसिथिलवीरियतादीहीति आदि-सन पञ्ञापयोगमन्दतं, पमोदवेकल्लञ्च सङ्गण्हाति । तस्स पग्गण्हनन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुद्धरणं । वृत्तहेतं भगवता - - Jain Education International " यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय । तं किस्स हेतु ? लीनं, भिक्खवे, चित्तं तं एते हि धम्मेहि सुसमुट्ठापयं होति । सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालितुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्ख 307 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy