SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (९.३८५-३८५) बोज्झङ्गपब्बवण्णना २९९ एवञ्च अनवसेसतो सपरसन्तानेसु आयतनानं परिग्गहो सिद्धो होति । परस्स वा धम्मेसूति एत्थापि एसेव नयो। रूपायतनस्साति अड्डेकादसप्पभेदस्स रूपसभावस्स आयतनस्स रूपक्खन्धे “वुत्तनयेन नीहरितब्बो'"ति आनेत्वा सम्बन्धितब्बं । सेसक्खन्धेसूति वेदनासासङ्घारक्खन्धेसु । वुत्तनयेनाति इमिना अतिदेसेन रूपक्खन्धे “आहारसमुदया"ति विणक्खन्धे “नामरूपसमुदया"ति सेसखन्धेसु “फस्ससमुदया''ति इमं विसेसं विभावेति, इतरं पन सब्बत्थ समानन्ति खन्धपब्बे विय आयतनपब्बेपि लोकुत्तरनिवत्तनं पाळियं गहितं नत्थीति वुत्तं "लोकुत्तरधम्मा न गहेतब्बा"ति | सेसं वुत्तनयमेव | आयतनपब्बवण्णना निहिता। बोज्झङ्गपब्बवण्णना ३८५. बुज्झनकसत्तस्साति किलेसनिद्दाय पटिबुज्झनकसत्तस्स, अरियसच्चानं वा पटिविज्झनकसत्तस्स । अङ्गेसूति कारणेसु, अवयवेसु वा । उदयवयआणुप्पत्तितो पट्ठाय सम्बोधिपटिपदायं ठितो नाम होतीति आह “आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधी"ति । सुत्तन्तदेसना नाम परियायकथा, अयञ्च सतिपट्ठानदेसना लोकियमग्गवसेन पवत्ताति वुत्तं "योगावचरोति सम्बोधी"ति, अञथा “अरियसावको''ति वदेय्य । "सतिसम्बोझङ्गहानीया"ति पदस्स अत्थो “विचिकिच्छाह्रानीया"ति एत्थ वुत्तनयेन वेदितब्बो । तन्ति योनिसोमनसिकारं । तत्थाति सतियं, निप्फादेतब्बे चेतं भुम्मं । सति च सम्पजञञ्च सतिसम्पजझं। अथ वा सतिप्पधानं अभिक्कन्तादिसात्थकभावपरिग्गण्हनत्राणं सतिसम्पजख्। तं सब्बत्थ सतोकारीभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय होति । यथा पच्चनीकधम्मप्पहानं, अनुरूपधम्मसेवना च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलविवज्जना, सतोकारीपुग्गलसेवना, तत्थ च युत्तप्पयुत्तता सतिसम्बोज्झङ्गस्स उप्पादाय होतीति इममत्थं दस्सेति “सतिसम्पजञ"न्तिआदिना । तिस्सदत्तत्थेरो नाम, यो बोधिमण्डे सुवण्णसलाकं 299 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy