SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९८ दीघनिकाये महावग्गटीका (९.३८४-३८४) अभिनन्दतोति सप्पीतिकतण्हावसेन नन्दन्तस्स। पदद्वयेनापि बलवतो कामरागस्स पच्चयभूता कामरागुप्पत्ति वुत्ता। एस नयो सेसेसुपि। अनिद्वारम्मणेति एत्थ "आपाथगते''ति विभत्तिविपरिणामनवसेन “आपाथगत''न्ति पदं आनेत्वा सम्बन्धितब् । एतं आरम्मणन्ति एतं एवंसुखुमं एवंदुब्बिभागं आरम्मणं । "निच्चं धुव"न्ति इदं निदस्सनमत्तं । "उच्छिज्जिस्सति विनस्सिस्सतीति गण्हतो''ति एवमादीनम्पि सङ्गहो इच्छितब्बो। पठमाय सक्कायदिट्ठिया अनुरोधवसेन "सत्तो नु खो"ति, इतराय अनुरोधवसेन "सत्तस्स नु खो"ति विचिकिच्छतो। अत्तत्तनियादिगाहानुगता हि विचिकिच्छा दिट्ठिया असति अभावतो। भवं पत्थेन्तस्साति "ईदिसे सम्पत्तिभवे यस्मा अम्हाकं इदं इटुं रूपारम्मणं सुलभं जातं, तस्मा आयतिम्पि एदिसो, इतो वा उत्तरितरो सम्पत्तिभवो भवेय्या'ति भवं निकामेन्तस्स । एवरूपन्ति एवरूपं रूपं । तंसदिसे हि तब्बोहारवसेनेवं वुत्तं । भवति हि तंसदिसेसु तब्बोहारो यथा “सा एव तित्तिरी, तानि एव ओसधानी''ति । उसूयतोति उसूर्य इस्सं उप्पादयतो । अञस्स मच्छरायतोति अझेन असाधारणभावकरणेन मच्छरियं करोतो । सब्बेहेव यथावुत्तेहि नवहि संयोजनेहि । तञ्च कारणन्ति सुभनिमित्तपटिघनिमित्तादिविभागं इट्ठानिट्ठादिरूपारम्मणञ्चेव तज्जायोनिसोमनसिकारञ्चाति तस्स तस्स संयोजनस्स कारणं। अविक्खम्भितासमूहतभूमिलद्धप्पन्नं तं सन्धाय "अप्पहीनटेन उप्पन्नस्सा"ति वुत्तं । वत्तमानुप्पन्नता समुदाचारग्गहणेनेव गहिता । येन कारणेनाति येन विपस्सनासमथभावनासङ्घातेन कारणेन । तहि तस्स तदङ्गवसेन चेव विक्खम्भनवसेन च पहानकारणं । इस्सामच्छरियानं अपायगमनीयताय पठममग्गवज्झता वुत्ता । यदि एवं “तिण्णं संयोजनानं परिक्खया सोतापन्नो होती"ति (अ० नि० १.४.२४१) सुत्तपदं कथन्ति ? तं सुत्तन्तपरियायेन वुत्तं । यथानुलोमसासना हि सुत्तन्तदेसना, अयं पन अभिधम्मनयेन संवण्णनाति नायं दोसोति ओळारिकस्साति थूलस्स, यतो अभिण्हसमुप्पत्तिपरियुट्ठानतिब्बताव होति । अणुसहगतस्साति वुत्तप्पकाराभावेन अणुभावं सुखुमभावं गतस्स । उद्धच्चसंयोजनस्सपेत्थ अनुप्पादो वुत्तोयेवाति दट्ठब्बो यथावुत्तसंयोजनेहि अविनाभावतो। एकत्थताय सोतादीनं सभावसरसलक्खणवसेन पजानना, तप्पच्चयानं संयोजनानं उप्पादादिपजानना च वुत्तनयेनेव वेदितब्बाति दस्सेन्तो "एसेव नयो"ति अतिदिसति । __ अत्तनो वा धम्मेसूति अत्तनो अज्झत्तिकायतनधम्मेसु, अत्तनो उभयधम्मेसु वा । इमस्मिं पक्खे अज्झत्तिकायतनपरिग्गण्हनेनाति अज्झत्तिकायतनपरिग्गण्हनमुखेनाति अत्थो । 298 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy