SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (९.३८०-३८०) वेदनानुपस्सनावण्णना २८७ संवच्छरमत्तातिक्कन्तानि एव । खज्जमानतादिवसेन दुतियसिवथिकपब्बादीनं ववत्थापितत्ता वुत्तं "खज्जमानतादीनं वसेन योजना कातब्बा"ति । नवसिवथिकपब्बवण्णना निहिता । इमानेव वेति अवधारणेन अप्पनाकम्मट्ठानं तत्थ नियमेति अञपब्बेसु तदभावतो । यतो हि एव-कारो, ततो अञ्जत्थ नियमेति, तेन पब्बद्वयस्स विपस्सनाकम्मट्ठानतापि अप्पटिसिद्धा दट्ठब्बा अनिच्चतादिदस्सनतो। सङ्खारेसु आदीनवविभावनानि सिवथिकपब्बानीति आह "सिवथिकानं आदीनवानुपस्सनावसेन वुत्तत्ता"ति | इरियापथपब्बादीनं अप्पनावहता पाकटा एवाति "सेसानि द्वादसपी"ति वुत्तं । यं पनेत्थ अत्थतो अविभत्तं । तं सुविनेय्यमेव । कायानुपस्सनावण्णना निट्ठिता । वेदनानुपस्सनावण्णना ३८०. सुखं वेदनन्ति एत्थ सुखयतीति सुखा। सम्पयुत्तधम्मे, कायञ्च लद्धस्सादे करोतीति अत्थो । सुट्ट वा खादति, खनति वा कायिकं, चेतसिकञ्चाबाधन्ति सुखा। “सुकरं ओकासदानं एतिस्साति सुखा"ति अपरे । वेदयति आरम्मणरसं अनुभवतीति वेदना। वेदयमानोति अनुभवमानो। “काम"न्तिआदीसु यं वत्तब्द, तं इरियापथपब्बे वुत्तनयमेव । सम्पजानस्स वेदियनं सम्पजानवेदियनं । वत्थुआरम्मणाति रूपादिआरम्मणा। रूपादिआरम्मणज्हेत्थ वेदनाय पवत्तिहानताय "वत्थू''ति अधिप्पेतं । अस्साति भवेय्य । धम्मविनिमुत्तस्स कत्तु अभावतो धम्मस्सेव कत्तुभावं दस्सेन्तो “वेदनाव वेदयती"ति आह । “वोहारमत्तं होती"ति एतेन “सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी"ति इदं वोहारमत्तन्ति दस्सेति ।। नित्थुनन्तोति बलवतो वेदनावेगस्स निरोधने आदीनवं दिस्वा तस्स अवसरदानवसेन 287 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy