SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८६ नवसिवधिकपब्बवण्णना _३७९. सिवथिकाय अपविद्धउद्धुमातकादिपटिसंयुत्तानं ओधिसो पवत्तानं कथानं, तदभिधेय्यानञ्च उद्धुमातकादिअसुभभागानं सिवथिकपब्बानीति सङ्गीतिकारेहि गहितसमञ्ज । तेनाह “सिवधिकपब्बेहि विभजितु "न्ति । मरित्वा एकाहातिक्कन्तं एकाहमतं । उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं । समुग्गतेनाति समुट्ठितेन । उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता । सेतरत्तेहि विपरिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं । विनीलमेव विनीलकन्ति क-कारेन पदवडुनं अनत्थन्तरतो यथा “ पीतकं लोहितक "न्ति । ( ध० स० ६१६) पटिक्कूलत्ताति जिगुच्छनीयत्ता । कुच्छितं विनीलन्ति विनीलकन्ति कुच्छनत्थो वा अयं क -कारोति दस्सेतुं वुत्तं यथा “पापको कित्तिसद्दो अब्भुग्गच्छती 'ति । ( दी० नि० ३.३१६; अ० नि० २.५.२१३; महाव० २८५) परिभिन्नानेहि काककङ्कादीहि । विस्सन्दमानपुब्बन्ति विस्सवन्तपुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो । तथाभावन्ति विस्सन्दमानपुब्बभावं । दीघनिकाये महावग्गटीका सो भिक्खुति यो “पस्सेय्य सरीरं सिवथिकाय छड्डित' 'न्ति वुत्तो, सो भिक्खु । उपसंहरति सदिसतं । " अयम्पि खोति आदि उपसंहरणाकारदस्सनं । रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियं पनेत्थ विञ्ञणगतिकमेव । उस्माति कम्मजतेजो । एवं पृतिकसभावोयेवाति एवं अतिविय दुग्गन्धजेगुच्छपटिक्कूलपूभिकसभावो एव न आयुआदीनं अविगमे विय मत्तसोति अधिप्पायो । एदिसो भविस्सतीति एवंभावीति आह " एवं उद्धुमातादिभेदो भविस्सती 'ति । लुञ्चित्वा लुञ्चित्वाति उप्पाटेत्वा उप्पाटेत्वा । सावसेसमंसलोहितयुत्तन्ति सब्बसो अखादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं । “ अञ्ञेन हत्थट्ठिक "न्ति अविसेसेन हत्थट्टिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो “चतुसट्टिभेदम्पी" तिआदिमाह । 66 तेरोवस्सिकानेवाति तेरोवस्सिकानीति तिरोवस्सं गतानि तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह 'अतिक्कन्तसंवच्छरानी 'ति । पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावोति सो " अब्भोकासे "तिआदिमाह । होति, तं दस्सेन्तो यथा Jain Education International ( ९.३७९ - ३७९) 2 286 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy