SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (९.३७६-३७६) चतुसम्पजञपब्बवण्णना २८३ सब्बेसम्पि चतुन्नं इरियापथानं एकज्झं सङ्गण्हनवचनं, पुब्बे विसुं विसुं इरियापथानं वुत्तत्ता इदं नेसं एकझं गहेत्वा वचनन्ति अत्थो । पुरिमनयो वा इरियापथप्पधानो वुत्तोति तत्थ कायो अप्पधानो अनुनिष्फादीति इध कायं पधानं, अपधानञ्च इरियापथं अनुनिप्फादिं कत्वा दस्सेतुं दुतियनयो वुत्तोति एवम्पेत्थ द्विन्नं नयानं विसेसो वेदितब्बो। ठितोति पवत्तो ।। इरियापथपरिग्गण्हनम्पि इरियापथवतो कायस्सेव परिग्गण्हनं तस्स अवत्थाविसेसभावतोति वुत्तं "इरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरती"ति । तेनेवेत्थ रूपक्खन्धवसेनेव समुदयादयो उद्घटा। एस नयो सेसवारेसुपि। आदिनाति एत्थ आदि-सद्देन यथा “तण्हासमुदया कम्मसमुदया आहारसमुदया"ति निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सतीति इमे चत्तारो आकारा सङ्गय्हन्ति, एवं "अविज्जानिरोधा"ति आदयोपि पञ्च आकारा सङ्गहिताति दट्ठब्बा । सेसं वुत्तनयमेव । इरियापथपब्बवण्णना निद्विता । चतुसम्पजपब्बवण्णना ३७६. चतुसम्पजञवसेनाति समन्ततो पकारेहि, पकटुं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्जे, तथापवत्तं जाणं, हत्थविकारादिभेदभिन्नत्ता चत्तारि सम्पजानि समाहटानि चतुसम्पजचं, तस्स वसेन । “अभिक्कन्ते"तिआदीनि सामञफले (दी० नि० अट्ठ० १.२१४; दी० नि० टी० १.२१४ वाक्यखन्धेपि) वण्णितानि, न पुन वण्णेतब्बानि, तस्मा तंतंसंवण्णनाय लीनत्थप्पकासनापि तत्थ विहितनयेनेव गहेतब्बा । "अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती''तिआदि वचनतो अभिक्कमादिगतचतुसम्पजअपरिग्गण्हनेन रूपकायस्सेवेत्थ समुदयधम्मानुपस्सितादि अधिप्पेतोति आह "रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो"ति। रूपधम्मानंयेव हि पवत्तिआकारविसेसा अभिक्कमादयोति । सेसं वुत्तनयमेव । चतुसम्पजअपब्बवण्णना निट्ठिता । 283 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy