SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८२ दीघनिकाये महावग्गटीका (९.३७५-३७५) वायोगहणं, न वायोधातुया एव जनकभावतो, अञथा वित्तिया उपादायरूपभावो दुरुपपादो सिया । पुरतो अभिनीहारो पुरतोभागेन कायस्स पवत्तनं, यो “अभिक्कमोति वुच्चति । "एसेव नयो"ति अतिदेसेन सोपतो वत्वा तमत्थं विवरितुं "तत्रापि ही"तिआदि वुत्तं । कोटितो पट्ठायाति हेट्ठिमकोटितो पट्ठाय पादतलतो पट्ठाय । उस्सितभावोति उब्बिद्धभावो। एवं पजानतोति एवं चित्तकिरियवायोधातुविष्फारेनेव गमनादि होतीति पजानतो । तस्स एवं पजाननाय निच्छयगमनत्थं "एवं होती"ति विचारणा वुच्चति लोके यथाभूतं अजानन्तेहि मिच्छाभिनिवेसवसेन, लोकवोहारवसेन वा। अत्थि. पनाति अत्तनो एवं वीमंसनवसेन पुच्छावचनं । नत्थीति निच्छयवसेन सत्तस्स पटिक्खेपवचनं । “यथा पना"तिआदि तस्सेव अत्थस्स उपमाय विभावनं, तं सुविनेय्यमेव । नावा मालुतवेगेनाति यथा अचेतना नावा वातवेगेन देसन्तरं याति, यथा च अचेतनो तेजनं कण्डो जियावेगेन देसन्तरं याति, तथा अचेतनो कायो वाताहतो यथावुत्तवायुना नीतो देसन्तरं यातीति एवं उपमासंसन्दनं वेदितब्बं । सचे पन कोचि वदेय्य "यथा नावातेजनानं पेल्लकस्स पुरिसस्स बसेन देसन्तरगमनं, एवं कायस्सापी"ति, होतु, एवं इच्छितो वायमत्थो यथा हि नावातेजनानं संहतलक्खणस्सेव पुरिसस्स वसेन गमनं, न असंहतलक्खणस्स, एवं कायस्सापीति । का नो हानि, भिय्योपि धम्ममत्तताव पतिटुं लभति, न पुरिसवादो। तेनाह "यन्तसुत्तवसेना"तिआदि | तत्थ पयुत्तन्ति हेट्ठा वुत्तनयेन गमनादिकिरियावसेन पच्चयेहि पयोजितं । ठातीति तिट्ठति। एत्थाति इमस्मिं लोके । विना हेतुपच्चयेति गन्तुकामताचित्ततंसमुट्ठानवायोधातुआदिहेतुपच्चयेहि विना । तिटेति तिट्टेय्य । वजेति वजेय्य गच्छेय्य को नामाति सम्बन्धो। पटिक्खेपत्थो चेत्थ किं-सद्दोति हेतुपच्चयविरहेन ठानगमनपटिक्खेपमुखेन सब्बायपि धम्मप्पवत्तिया पच्चयाधीनवुत्तिताविभावनेन अत्तसुञता विय अनिच्चदुक्खतापि विभाविताति दट्टब्बा । पणिहितोति यथा यथा पच्चयेहि पकारेहि निहितो ठपितो। सब्बसङ्गाहिकवचनन्ति 282 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy