SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ (९.३७३-३७३) उद्देसवारकथावण्णना २७१ पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति, “नगरं नाम कोचि अत्थो अत्थी'"ति पन केसञ्चि समझातिधावनं सियाति इत्थिपुरिसादिसमझातिधावने नगरनिदस्सनं वुत्तं । अङ्गपच्चङ्गसमूहो, केसलोमादिसमूहो, भूतुपादायसमूहो च यथावुत्तसमूहो, तब्बिनिमुत्तो कायोपि नाम कोचि नत्थि, पगेव इत्थिआदयोति आह "कायो वा इत्थी वा पुरिसो वा अञो वा कोचि धम्मो दिस्सती"ति । “कोचि धम्मो"ति इमिना सत्तजीवादिं पटिक्खिपति, अवयवी पन कायपटिक्खेपेनेव पटिक्खित्तोति । यदि एवं कथं कायादिसमजातिधावनानीति आह “यथावुत्तधम्म...पे०... करोन्ती"ति । तथा तथाति कायादिआकारेन । यं पस्सतीति यं इत्थिं, पुरिसं वा पस्सति । ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति ? सच्चमेतं, “इत्थिं पस्सामि, पुरिसं पस्सामी''ति पन पवत्तसाय वसेन “यं पस्सती''ति वुत्तं मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिटुं तं रूपायतनं न होतीति अत्थो विपरीतग्गाहवसेन मिच्छापरिकप्पितरूपत्ता । अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिद्वं न होति, अचक्खुविञाणविजेय्यत्ता दिटुं वा तं न होति । यं दिटुं, तं न पस्सतीति यं रूपायतनं केसादिभूतुपादायसमूहसङ्घातं दिटुं, तं पञाचक्खुना भूततो न पस्सतीति अत्थो । अपस्सं बज्झतेति इमं अत्तभावं यथाभूतं पञाचक्खुना अपस्सन्तो “एतं मम, एसो हमस्मि, एसो मे अत्ता"ति किलेसबन्धनेन बज्झति । न अञधम्मानुपस्सीति न अञसभावानुपस्सी, असुभादितो अज्ञाकारानुपस्सी न होतीति अत्थो। "किं वुत्तं होती"तिआदिना तं एवत्थं पाकटं करोति । पथवीकायन्ति केसादिकोट्ठासं पथविं धम्मसमूहत्ता “कायो"ति वदति, लक्खणपथविमेव वा अनेकप्पभेदं सकलसरीरगतं, पुब्बापरियभावेन च पवत्तमानं समूहवसेन गहेत्वा “कायो''ति वदति । “आपोकाय"न्तिआदीसुपि एसेव नयो । एवं गहेतब्बस्साति “अहं मम"न्ति एवं अत्तत्तनियभावेन अन्धबालेहि गहेतब्बस्स | इदानि सत्तन्नं अनुपस्सनाकारानम्पि वसेन कायानुपस्सनं दस्सेतुं “अपिचा"तिआदि आरद्धं । तत्थ अनिच्चतो अनुपस्सतीति चतुसमुट्ठानिकं कायं “अनिच्च"न्ति अनुपस्सति, एवं पस्सन्तो एवञ्चस्स अनिच्चाकारम्पि “अनुपस्सती"ति वुच्चति । तथाभूतस्स चस्स निच्चग्गाहस्स लेसोपि न होतीति वुत्तं "नो निच्चतो"ति । तथा हेस “निच्चसझं 271 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy