SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका “कायानुपस्सी विहरती 'तिआदिना भिक्खुं दस्सेति भिक्खुम्हि तंनियमतो आह “पटिपत्तिया भिक्खुभावदस्सनतो 'ति । सत्थुचरियानुविधायकत्ता सकलसासनसम्पटिग्गाहकत्ता च सब्बप्पकाराय अनुसासनिया भाजनभावो । तस्मिं गहितेति भिक्खुम्हि गहिते । भिक्खुपरिसाय जेट्टभावतो राजगमनञायेन इतरा परिसापि अत्थतो गहिताव होत आह " सेसा " तिआदि एवं पठमं कारणं विभजित्वा इतरम्पि विभजितुं “यो च इमन्तिआदि वृत्तं । २७० समं चरेय्याति कायादि विसमचरियं पहाय कायादीहि समं चरेय्य । रागादिवूपसमेन सन्तो, इन्द्रियदमेन दन्तो, चतुमग्गनियामेन नियतो, सेट्ठचरिताय ब्रह्मचारी, सब्बत्थ कायदण्डादिओरोपनेन निधाय दण्डं । अरियभावे ठितो सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि "ब्राह्मणो, समणो, भिक्खू'" ति च वेदितब्बो । " अयञ्चैव कायो, बहिद्धा च नामरूप ' ' न्तिआदीसु खन्धपञ्चकं, तथा “सुखञ्च कायेन पटिसंवेदेती "तिआदीसु (म० नि० १.२७१, २८७ पारा० ११), "या तस्मिं समये कायस्स पस्सद्धि पटिप्परसद्धी 'तिआदीसु च वेदनादयो चेतसिका खन्धा काय वुच्चन्तीति ततो विसेसनत्थं “कायेति रूपकाये" ति आह । केसादीनञ्च धम्मानन्ति केसादिसञ्ञितानं भूतुपादाधम्मानं । एवं “चट्ठो सरीरट्ठो कायट्ठोति सद्दनयेन काय - सद्द दस्सेत्वा इदानि निरुत्तिनयेनपि तं दस्सेतुं " यथा चा "तिआदि वृत्तं । आयन्तीति उप्पज्जन्ति । (९.३७३-३७३) सिता, एत्थ टिबद्धा काये असम्मिस्सतोति वेदनादयोपि एत्थ वेदनादिअनुपस्सनापसङ्गेपि आपन्ने ततो असम्मिस्सतोति अत्थो । समूहविसयताय च काय - सद्दस्स, समुदायुपादानताय च असुभाकारस्स “काये "ति एकवचनं, तथा आरम्मणादिविभागेन अनेकभेदभिन्नम्पि चित्तं चित्तभावसामञ्जेन एकज्झं गहेत्वा “चित्ते”ति एकवचनं, वेदना पन सुखादिभेदभिन्ना विसुं विसुं अनुपस्सितब्बाति दस्सेन्तेन " वेदनासू "ति बहुवचनेन वुत्ता, तथेव च निद्देसो पवत्तितो, धम्मा च परोपण्णासभेदा, अनुपस्सितब्बाकारेन च अनेकभेदा एवाति तेपि बहुवचनवसेनेव वुत्ता। अवयवीगाहसमञ्ञतिधावनसारादानाभिनिवेसनिसेधनत्थं कार्य अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुञ्जन्तो “ तथा न काये 'तिआदिमाह । Jain Education International 270 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy