SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (१.२-३-२-३) अनुस्सरन्ती"ति इदं उपसंहरति, तेन सप्पदेसमेव नेसं अनुस्सरणं, न निप्पदेसन्ति निदस्सेति । खज्जोपनकओभाससदिसं आणस्स अतिविय अप्पानुभावताय । सावकानन्ति एत्थ पकतिसावकानं पाकतिकपदीपोभाससदिसं। महासावकानं (थेरगा० अट्ठ० २.२१ वङ्गीसेत्थरगाथावण्णनाय वित्थारो) महापदीपोभाससदिसं। तेनाह विसुद्धिमग्गे (विसुद्धि० २.४०२) “उक्कापभासदिस"न्ति। ओसधितारकोभाससदिसन्ति उस्सन्ना पभा एताय धीयति, ओसधीनं वा अनुबलप्पदायकत्ता “ओसधी''ति एवं लद्धनामाय तारकाय पभासदिसं। सरदसूरियमण्डलोभाससदिसं सब्बसो अन्धकारविधमनतो। अपटुभावहेतुको विसयग्गहणे चञ्चलभावो खलितं, कुण्ठिभावहेतुको विसयस्स अनभिसमयो पटिघातो। आवज्जनपटिबद्धमेवाति आवज्जनमत्ताधीनं, आवज्जितमत्ते एव यथिच्छितस्स पटिविज्झनकन्ति अत्थो । सेसपदद्वयेपि एसेव नयो । असङ्गअप्पटिहतं पवत्तमानं भगवतो आणं लहुतरेपि विसये, गरुतरे च एकसदिसमेवाति दस्सेतुं "दुब्बलपत्तपुटे"तिआदिना उपमाद्वयं वुत्तं । धम्मकायत्ता भगवतो गुणं आरब्भ पवत्ता "भगवन्तंयेव आरभ उप्पन्ना"ति वुत्तं । तं सब्बम्पीति तं यथावुत्तं सबम्पि पुब्बेनिवासपटिसंयुत्तं कथं । तित्थियानं, सावकानञ्च पुब्बेनिवासानुस्सरणं भगवतो पुब्बेनिवासानुस्सरणस्स हीनुदाहरणदस्सनवसेनेत्थ कथितं । एवज्हि भगवतो महन्तभावो विसेसतो पकासितो होतीति । सोपतोति समासतो । यत्तकोपि पुब्बेनिवासानुस्सतित्राणस्स पवत्तिभेदो अत्तनो प्राणस्स विसयभूतो, तं सब् तदा यथाकथितं ते भिक्खू सजिपित्वा "इतिपी"ति आहंसु । तस्स च अनेकाकारताय आमेडितवचनं, पि-सद्दो सम्पिण्डनत्यो, "इति खो भिक्खवे सप्पटिभयो बालो"तिआदीसु (म० नि० ३.१२४; अ० नि० १.३.१) विय आकारत्थो इति-सद्दोति दस्सेन्तो "एवम्पी"ति तदत्थमाह । ___ २-३. वृत्तमेवाति एत्थ च इध पाठे यं वत्तब्बं तेन पाठेन साधारणं, तं वुत्तमेवाति अधिप्पेतं, न असाधारणं अपुब्बपदवण्णनाय अधिकतत्ताति तं दस्सेन्तो “अयमेव हि विसेसो"तिआदिमाह । “अस्सोसी"ति इदं सवनकिच्चनिप्फत्तिया वुत्तं सद्दग्गहणमुखेन तदत्थावबोधस्स सिद्धत्ता । तत्थ पन पाळियं “इमं संखियधम्मं विदित्वा'' इच्चेव (दी० नि० १.२) वुत्तं । इमे भिक्खू मम गुणे थोमेन्ति, कथं ? मम पुब्बेनिवासाणं आरब्भाति योजना । निष्फत्तिन्ति किच्चनिप्फत्तिं, तेन कातब्बकिच्चसिद्धन्ति अत्थो । नोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy