SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( १.१ - १) पुब्बेनिवासपटिसंयुत्तकथावण्णना अनुपुब्बपवत्तमानानं खन्धपटिपाटियाति यथापच्चयं खन्धानं अनुपुब्बिया । खन्धप्पवत्तिन्ति वेदनादिक्खन्धप्पवत्तिं । तेसहि अनुभवनादिआकारग्गहणमस्स सातिसयं, तं सञ्ञाभवे तत्थ तत्थ अनुस्सरणवसेन गहेत्वा गच्छन्ता एकवोकारभवे अलभन्ता “न परसन्तीति वुत्ता, जाले पतिता विय सकुणा, मच्छा विय चाति अधिप्पायो । कुण्ठा वियाति दन्धा विय । पङ्गुळा वियाति पीठसप्पिनो विय । दिट्ठि गण्हन्तीति अधिच्चसमुप्पन्निकदिट्ठि गण्हन्ति । यट्टिकोटिहेतुकं गमनं यद्विकोटिगमनं खन्धपरिपाटिया अमुञ्चनतो । एवं सन्तेपीति कामं बुद्धसावकापि असञ्ञभवे खन्धप्पवत्तिं न परसन्ति, एवं सन्तेपि ते बुद्धसावका असञ्ञभवं लङ्घित्वा परतो अनुस्सरन्ति । “वट्टे "तिआदि तथा सं अनुसरणाकारदस्सनं । बुद्धेहि दिन्ननये ठत्वाति " यत्थ पञ्चकप्पसतानि रूपप्पवत्तियेव, न अरूपप्पवत्ति, सो असञ्ञभवो "ति एवं सम्मासम्बुद्धेहि देसितायं धम्मनेत्तियं ठत्वा । एवहि अन्तरा चुतिपटिसन्धियो अपस्सन्ता परतो अनुस्सरन्ति सेय्यथापि आयस्मा सोभितोति (थेरगा० अट्ठ० १.२.१६४ सोभितत्थेरगाथावण्णना) । सो किर पुब्बेनिवासे चिण्णवसी हुत्वा अनुपटिपाटिया अत्तनो निब्बत्तट्ठानं अनुसरन्तो याव सञ्ञभवे अत्तनो अचित्तकपटिसन्धि ताव अद्दस, ततो परं पञ्चकप्पसतपरिमाणे काले चुतिपटिसन्धियो अदिस्वा अवसाने चुतिं दिस्वा “किं नामेत"न्ति आवज्जयमानो नयवसेन “असञ्ञभवो भविस्सती 'ति निट्टं अगमासि । अथ नं भगवा तं कारणं अड्डप्पत्तिं कत्वा पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि । “चुतिपटिसन्धिं ओलोकेत्वा"ति इदं चुतिपटिसन्धिवसेन तेसं आणस्स सङ्कमनदस्सनं, तेन सब्बसो भवे अनामसित्वा गन्तुं न सक्कोन्तीति दस्सेति । Jain Education International ३ तं तदेव परसन्तीति यथा नाम सरदसमये ठितमज्झन्हिकवेलाय चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं, सिया पन तस्स सुखुमतरतिरोहितादिभेदस्स रूपगतस्स अगोचरता । न त्वेव बुद्धानं जतुं इच्छित ञेय्यस्स अगोचरता, अथ खो तं आणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति तथा भेय्यावरणस्स सुप्पहीनत्ता । तेनाह "बुद्धा पन अत्तना वा परेहि वा दिट्ठकतसुतं, सूरियमण्डलोभाससदिसन्ति च आदि । तथा सावका च पच्चेकबुद्धा चाति । एत्थ तथा सद्देन "अत्तना दिट्ठकतसुतमेव 3 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy