SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४८ दीघनिकाये महावग्गटीका (८.३६२-३६२) चतूहिपि इरियापथेहि पवत्तमानस्स, तस्मा याव अरहत्ताधिगमा सयनं पटिक्खिपामीति अधिप्पायो । "अनुच्छविकं नु खो ते एत"न्ति संवेगजातो वीरियं समुत्तेजेन्तो अरहत्तं अग्गहेसि एत्तकं कालं विपस्सनाय सुचिण्णभावतो आणस्स परिपाकं गतत्ता। परिमज्जीति परिमसि । केचि पन “परिमज्जीति परिवत्तेत्वा थेरेन धोवियमानं परिग्गहेत्वा धोवी"ति अत्थं वदन्ति | विपस्सनाय आरम्मणं नाम उपचारज्झानपठमज्झानादि । "सवितक्कसविचारदोमनस्से''तिआदीसु वत्तब्बं सोमनस्सेसु वुत्तनयानुसारेन वेदितब्बं । ३६२. एवरूपाति या अकुसलानं अभिबुद्धिया, कुसलानं परिहानाय च संवत्तति, एवरूपा, सा पन कामूपसहितताय "गेहसिता"ति.. वुच्चतीति आह "गेहसितउपेक्खा'ति । “बालस्सा"तिआदीसु बालकरधम्मयोगतो बालस्स अत्तहितपरहितब्यामूळहताय मूळ्हस्स पुथूनं किलेसादीनं जननादीहि कारणेहि पुथुज्जनस्स किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स, ओधिजिनो वायपेक्खा, ओधिसो च किलेसानं जितत्ता, तेनस्स सेक्खभावं पटिक्खिपति । सत्तमभवादितो उद्धं पवत्तनविपाकस्स अजितत्ता अविपाकजिनस्स, विपाकजिना वा अरहन्तो अप्पटिसन्धिकत्ता, तेनस्स असेक्खत्तं पटिक्खिपति । अनेकादीनवे सब्बेसम्पि पापधम्मानं मूलभूते सम्मोहे आदीनवानं अदस्सनसीलताय अनादीनवदस्ताविनो। आगमाधिगमाभावा अस्सुतवतो। एदिसो एकंसेन अन्धपुथुज्जनो नाम होतीति तस्स अन्धपुथुज्जनभावं दस्सेतुं पुनपि "पुथुज्जनस्सा"ति वुत्तं । एवरूपाति वुत्तप्पकारा सम्मोहपुब्बिका । रूपं सा नातिवत्ततीति रूपानं समतिक्कमनाय कारणं न होति, रूपारम्मणे किलेसे नातिक्कमतीति अधिप्पायो । अजाणाविभूतताय आरम्मणे अज्झुपेक्खनवसेन पवत्तमाना लोभसम्पयुत्तउपेक्खा इधाधिप्पेताति तस्स लोभस्स अनुच्छविकमेव आरम्मणं दस्सेन्तो "इट्ठारम्मणे"ति आह । अनतिवत्तमाना अनादीनवदस्सिताय । ततो एव अस्सादानुपस्सनतो तत्थेव लग्गा। अभिसङ्गस्स लोभस्स वसेन, दुम्मोचनीयताय च तेन लग्गिता विय हुत्वा उप्पन्ना। 248 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy