SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (८.३६१-३६१) महासिवत्थेरवत्थुवण्णना २४७ गेहसितदोमनस्सं, यं पन नेक्खम्मादिवसेन उप्पन्नं, तं अवितक्कअविचारस्स कारणभूतं अवितक्कअविचारदोमनस्सन्ति । अयञ्च नयो परियायवसेन वुत्तोति आह "निप्परियायेन पना"तिआदि । यदि एवं कस्मा “यं चे अवितक्कं अविचार''न्ति पाळियं वुत्तन्ति आह "एतस्स पना"तिआदि । मञनवसेनाति परिकप्पनवसेन । वुत्तं पाळियं । तत्राति तस्मिं मञ्जने । अयं इदानि वुच्चमानो नयो। दोमनस्सपच्चयभूतेति दोमनस्सस्स पच्चयभूते। उपचारज्झानहि पठमज्झानादीनि वा पादकानि कत्वा मग्गफलानि निब्बत्तेतुकामस्स तेसं अलाभे दोमनस्सस्स उप्पज्जने तानि तस्स पच्चया नाम होन्ति इति ते धम्मा फलूपचारेन “दोमनस्स"न्ति वुत्ता। यो पन तथा उप्पन्नदोमनस्सो धुरनिक्खेपं अकत्वा अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गफलधम्मे निब्बत्तेति, ते कारणूपचारेन "दोमनस्स"न्ति वुत्ताति इममत्थं दस्सेन्तो "इध भिक्खू"तिआदिमाह। ननु एतस्स तदा दोमनस्समेव उप्पन्नं, न दोमनस्सहेतुका विपस्सनामग्गफलधम्मा उप्पन्ना, तत्थ कथं दोमनस्ससमचं आरोपेत्वा वोहरतीति आह "अञ्जसं पटिपत्तिदस्सनवसेन दोमनस्सन्ति गहेत्वा"तिआदि | सवितक्कसविचारदोमनस्सेति सवितक्कसविचारनिमित्ते दोमनस्से । तीहि मासेहि निब्बत्तेतब्बा तेमासिका, तं तेमासिकं । इमा च तेमासिकादयो पटिपदा तथापवत्तउक्कट्ठमज्झिममुदिन्द्रियवसेन वेदितब्बा, अधिकमज्झिममुदुस्साहवसेन वा । जग्गतीति जागरिकं अनुयुञ्जति । महासिवत्थेरवत्थुवण्णना सहस्सद्विसहस्ससङ्ख्यत्ता महागणे। अट्ठकथाथेराति अट्ठकथाय अत्थपटिपुच्छनकथेरा । अन्तरामग्गेति भिक्खं गहेत्वा गामतो विहारं पटिगमनमग्गे । तयो...पे०... गाहापेत्वाति तीणि चत्तारि उण्हापनानि । केनचि पपञ्चेनाति केनचि सरीरकिच्चभूतेन पपञ्चेन। सनं अकासि रत्तियं पच्छतो गच्छन्तं असल्लक्खेन्तो । कस्मा पन थेरो अन्तेवासिकानं अनारोचेत्वाव गतोति आह "थेरो किरा"तिआदि । अरहत्तं नाम किन्ति तदधिगमस्स अदुक्करभावं सन्धाय वदति । चतूहि इरियापहीति 247 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy