SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ८. सक्कपञ्हसुत्तवण्णना निदानवण्णना ३४४. अम्बसण्डानं अदूरभवत्ता एकोपि सो ब्राह्मणगामो "अम्बसण्डा" त्वेव बहुवचनवसेन वुच्चति, यथा “ वरणा नगर "न्ति । वेदि एव वेदिको, वेदिको एव वेदियो क- कारस्स य-कारं कत्वा, तस्मिं वेदियके । तेनाह “मणिवेदिकासदिसेना "तिआदि, इन्दनीलादिमणिमयवेदिकासदिसेनाति अत्थो । पुब्बेपीति लेणकरणतो पुब्बे, गुहारूपेन ठिता, द्वारे इन्दसालरुक्खवती च तस्मा “इन्दसालगुहा ' ति वुत्ता पुरिमवोहारेन । उस्सुक्कं वुच्चति अभिरुचि, तं पन बुद्धदस्सनकामतावसेन, तथा उस्साहनवसेन च पवत्तिया “धम्मिको उस्साहो "ति वृत्तं । सक्केन सदिसो... पे० नत्थीति । यथाह “अप्पमादेन मघवा, देवानं सेट्ठतं गतो 'ति (ध० प० ३० ) । परित्तकेनाति अपरापरं बहु पुञ्ञकम्मं अकत्वा अप्पमत्तकेनेव पुञ्ञकम्मेन । सक्कोपि कामं महापुञ्ञकतभीरुत्तानो होति, सातिसयाय पन दिब्बसम्पत्तिया वियोगहेतुकेन सोकेन दिगुणितेन मरणभयेन संतज्जितो जातो । तेनाह “सक्को पन मरणभयाभिभूतो अहोसी 'ति । दिब्बचक्खुना देवतानं दस्सनं नाम पटिविज्झनसदिसन्ति आह " पटिविज्झी " ति । पाटियेक्को वोहारोति आवेणिको पियसमुदाहारो । मरिसनियसम्पत्तिकाति मारिसा । तेसहि सम्पत्तियो महानुभावताय सहन्ति उपट्टहन्ति, अञ्ञ अयोनिसोमनसिकारताय चेव अप्पहुकाय च न सहन्तियेव सा पन नेसं मरिसनियसम्पत्तिकता दुक्खविरहितायति तं " निद्दुक्खातिपि वृत्तं होती 'ति । एकको वाति देवपरिसाय विना आगतत्ता वुत्तं, Jain Education International 228 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy