SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (७.३३३-३३३) देवतासन्निपातवण्णना २१९ एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमि"न्ति ।। (सु० नि० ९०२; महानि० १३१) आदिना नयेन सम्मोहविधमनतो, पापरिब्रूहनतो च महाव्यूहसुत्तं मोहचरितानं सप्पायं - "परस्स चे धम्मं अनानुजानं, बालो, मगो होति निहीनपञो। सब्बेव बाला सुनिहीनपञ्जा, सब्बेविमे दिट्ठिपरिब्बसानाति ।। (सु० नि० ८८६; महानि० ११५) आदिना नयेन सन्दिविपरामासितापनयनमुखेन सविसयेसु दिद्विग्गहणेसु विसटवितक्कविच्छिन्दनवसेन पवत्तत्ता चूळव्यूहसुत्तं वितक्कचरितानं सप्पायं - "मूलं पपञ्चसङ्खाय (इति भगवा), ___मन्ता अस्मीति सब्बं उपरुन्धे । या काचि तण्हा अज्झत्तं, ___ तासं विनया सदा सतो सिक्खे'ति ।। (सु० नि० ९२२; महानि० १५१) पपञ्चसङ्काय मूलं अविज्जादिकिलेसजातं अस्मीति पवत्तमानञ्चाति सब्बं मन्ता पञ्जाय उपरुन्धेय्य | या काचि अज्झत्तं रूपतण्हादिभेदा तण्हा उप्पज्जेय्य, तासं विनया वूपसमाय सदा सतो उपट्ठितस्सति हुत्वा सिक्खेय्याति एवमादि उपदेसस्स सद्धोव भाजनं । तस्स हि सो अत्थावहोति तुवट्टकसुत्तं सद्धाचरितानं सप्पायं "वीततण्हो पुरा भेदा (इति भगवा), पुब्बमन्तमनिस्सितो। 219 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy