SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१८ दीघनिकाये महावग्गटीका देवतासन्निपातवण्णना ३३३. एतेसन्ति देवतासन्निपातानं । इदानीति इमस्मिं काले । बुद्धानन्ति असं बुद्धानं अभावा । चित्तकल्लता चित्तमद्दवं । किं पन भगवताव महन्ते देवतासमागमे तेसं नामगोत्तं कथेतुं सक्काति ? आम सक्काति दस्सेतुं “बुद्धा नाम महन्ता" तिआदि वृत्तं । तत्थ दिट्ठन्ति रूपायतनमाह, सुतन्ति सद्दायतनं, मुतन्ति सम्पत्तग्गाहिइन्द्रियविसयं गन्धरसफोट्टब्बायतनं, विज्ञातन्ति वृत्तावसेसं सब्बं जेय्यं, पत्तन्ति परियेसित्वा, अपरियेसित्वा वा सम्पत्तं परियेसितन्ति पत्तं, अप्पत्तं वा परियिट्टं । अनुविचरितं मनसाति केवलं मनसा आलोचितं । कत्थचि नीलादिवसेन विभत्तरूपारम्मणेति अभिधम्मे (ध० स० ६१५ ) " नीलं पीतक "न्तिआदिना विभत्ते यत्थ कत्थचि रूपारम्मणे किञ्चि रूपारम्मणं वा न अत्थीति योजना । भेरिसद्दादिवसेनाति एत्थापि एसेव नयो । यन्ति यं आरम्मणं । एतेसन्ति बुद्धानं । इदानि यथावुत्तमत्थं पाळिया समत्थेतुं " यथाहा' "तिआदि वृत्तं । तदा जाननकिरियाय अपरियोसितभावदस्सनत्थं " जानामी "ति वत्वा यस्मा यं किञ्चि नेय्यं नाम, सब्बं तं भगवता अञ्ञातं नाम नत्थि, तस्मा वुत्तं " तमहं अब्भञ्ञासि "न्ति । न ओलोकेन्ति पयोजनाभावतो । विपरीता "न कम्मावरणेन समन्नागता "तिआदिना नयेन वृत्ता । " यस्स मङ्गला समूहता " ति ( सु० नि० ३६२) आरभित्वा "रागं विनयेथ मानुसेसु दिब्बेसु कामेसु चा 'तिआदिना (सु० नि० ३६३) च रागनिग्गहकथाबाहुल्लतो सम्मापरिब्बाजनीयसुत्तं रागचरितानं सप्पायं, “पियमप्पियभूता कलह विवादा परिदेवसोका सहमच्छरा चा" तिआदिना (सु० नि० ८६९; महानि० ९८) कलहादयो यतो दोसतो समुहन्ति, सो च दोसो यतो पियभावतो, सो च पियभावो यतो छन्दतो समुट्ठहन्ति, इति फलतो, कारणपरम्परतो च दोसे आदीनवविभावनबाहुल्लतो कलहविवादसुत्तं (सु० नि० ८६९; महानि० ९८) दोसचरितानं सप्पायं - 44 'अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि | ( ७.३३३-३३३) Jain Education International 218 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy