SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ दीघनिकाये महावग्गटीका २७८. आणगतीति “पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया 'तिआदिना आगतं पहातब्बपहानवसेन पवत्तं मग्गञाणगमनं । यस्मा तस्सा एव ञाणगतिया वसेन तस्स तस्स अरियपुग्गलस्स ओपपातिकतादिविसेसो, तस्मा तं तादिसं तस्स अभिसम्परायं सन्धायाह " ञाणाभिसम्परायमेवा "ति । २७९. उपसन्तं पति सम्मति आलोकीयतीति उपसन्तपतिसो। उपसन्तदस्सनो उपसन्तउस्सन्नो । भातिरिवाति एत्थ स्-कारो पदसन्धिकरो, इव- सद्दो भुसत्थोति आह " अतिविय भाती 'ति । जनवस भयक्खवण्णना (५.२७८-२८१) २८०. जेट्टकभावेन जने वसभसदिसोति जनवसभोति अस्स देवपुत्तस्स नामं अहोस । Jain Education International इतो देवलोका चवित्वा सत्तक्खत्तुं मनुस्सलोके राजभूतस्स । मनुस्सलोका चवित्वा सत्तक्खत्तुं देवभूतस्स । एत्थेवाति एतस्मिंयेव चातुमहाराजिकभवे, एत्थापि वेस्वणस्स सहब्यतावसेन । २८१. आसिसनं आसा, पत्थना । आसासीसेन चेत्थ कत्तुकम्यताकुसलच्छन्दं वदति । तेनेवाह “सकदागामिमग्गत्थाया ''तिआदि । यदग्गेति एत्थ अग्ग-सद्दो आदिपरियायोति आह "तं दिवसं आदि कत्वा" ति । " पुरिमं... पे०... अविनिपातो "ति इदं यथा तत्तकं कालं सुगतितो सुगतूपपत्तियेव अहोसि, तथा कतूपचितकुसलकम्मत्ता । फुस्सस्स सम्मासम्बुद्धस्स कालतो भुति हि सम्भतविवट्टूपनिस्सयकुसलसम्भारो एस देवपुत्तो । अनच्छरियन्ति अनु अनु अच्छरियं । तेनाह “पुनपुनं अच्छरियमेवा" ति । सयंपरिसायाति सकाय परिसाय । भगवतो दिट्ठसदिसमेवाति आवज्जनसमनन्तरं यथा ते भगवतो चतुवीसतिसतसहस्समत्ता सत्ता आणगतितो दिट्ठा, एवं तुम्हेहि दिट्ठसदिसमेव । वेस्सवणस्स सम्मुखा सुतं मयाति वदति । 188 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy