SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ५. जनवसभसुत्तवण्णना नातिकियादिव्याकरणवण्णना २७३-२७५. "परितो"ति पदं यथा समन्तत्थवाचको, एवं समीपत्थवाचकोपि होतीति समन्ता सामन्ताति अत्थो वुत्तो। आमेडितेन पन समन्तत्थो जोतितो । यस्स पन सामन्ता जनपदेसु “नातिके विहरती"ति वुत्तत्ता नातिकस्साति विज्ञातो यमत्थो । यस्स परितो जनपदेसु ब्याकरोति, तत्थ परिचारकारकानं ब्याकरणं अवुत्तसिद्धं, निदस्सनवसेन वा तस्स वखमानत्ता “परितो परितो जनपदेसु" इच्चेव वुत्तं । परिचारकेति उपासके । तेनाह "बुद्धधम्मसवानं परिचारके"ति । उपपत्तीसूति निब्बत्तीसु । जाणगतिपुञानं उपपत्तीसूति एत्थ आणगतूपपत्ति नाम तस्स तस्स मग्गजाणगमनस्स निब्बत्ति । यं सन्धाय वुत्तं “पञ्चन्नं ओरम्भागियानं परिक्खया'"तिआदि । पुञ्जूपपत्ति नाम तंतंदेवनिकायूपपत्ति। सब्बत्थाति "वज्जिमल्लेसू"तिआदिके सब्बत्थ चतूसुपि पदेसु । पुरिमेसूति पाळियं वुत्ते सन्धायाह । दससुयेवाति तेसु एव दससु जनपदेसु । परिचारके व्याकरोति ब्यकातब्बानं बहूनं तत्थ लब्भनतो। नातिके भवा नातिकिया। निढङ्गताति निटुं निच्छयं उपगता । आनन्दपरिकथावण्णना २७६. यस्मा सङ्घसुप्पटिपत्ति नाम धम्मसुधम्मताय, धम्मसुधम्मता च दुद्धसुबुद्धताय, तस्मा “अहो धम्मो, अहो सङ्घो"ति धम्मसङ्घगुणकित्तनापि अत्थतो बुद्धगुणकित्तना एव होतीति “भगवन्तं कित्तयमानरूपा''ति पदस्स "अहो धम्मो"तिआदिनापि अत्थो वुत्तो। 187 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy