SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५० दीघनिकाये महावग्गटीका (३.१८८-१८८) अत्थो"ति | रागादिविनयेति रागादीनं विनयनत्थे । तदाकारताय न पञ्जायमानानि न दिस्समानानि छड्वेतब्बानि वज्जितब्बानि न गहेतब्बानि । सब्बत्थाति सब्बवारेसु । इमस्मिं पन ठानेति इमस्मिं महापदेसनिद्देसट्ठाने । “सुत्ते चत्तारो महापदेसा"तिआदिना वुत्तम्पि अवुत्तेन सद्धिं गहेत्वा पकिण्णककथाय मातिकं उद्दिसति । आतुं इच्छितो अत्थो पहो, तस्स विस्सज्जनानि पहाव्याकरणानि, अत्थसूचनादिअत्थेन सुत्तं, पाळि, तं सुत्तं अनुलोमेति अनुकूलेतीति सुत्तानुलोमं, महापदेसो । आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति आचरियवादो अट्ठकथा । तस्स तस्स थेरस्स अत्तनो एव मति अधिप्पायोति अत्तनोमति। धम्मविनिच्छये पत्तेति धम्मे विनिच्छिनितब्बे उपट्ठिते । इमेति अनन्तरं वुत्ता चत्तारो महापदेसा। पमीयति धम्मो परिच्छिज्जति विनिच्छीयति एतेनाति पमाणं। तेनाह "यं एत्थ समेती"तिआदि । इतरन्ति महापदेसेसु असमेन्तं । पुन इतरन्ति अकप्पियं अनुलोमेन्तं कप्पियं पटिबाहन्तं सन्धायाह । एकंसेनेव ब्याकातब्बो विस्सज्जेतब्बोति एकंसव्याकरणीयो। विभज्जाति पुच्छितमत्थं अवधारणादिभेदेन विभजित्वा । पटिपुच्छाति पुच्छन्तं पुग्गलं पटिपुच्छित्वा । ठपनीयोति तिधापि अविस्सज्जनीयत्ता ठपनीयो ब्याकरणं अकत्वा ठपेतब्बो । “चर्पा अनिच्च"न्ति पञ्हे उत्तरपदावधारणं सन्धाय "एकंसेनेव ब्याकातब्बन्ति वुत्तं निच्चताय लेसस्सापि तत्थ अभावतो । पुरिमपदावधारणे पन विभज्जब्याकरणीयता चक्खुसोतेसु विसेसत्थसामञ्जत्थानं असाधारणभावतो। द्विन्नं तेसं सदिसताचोदना पटिपुच्छनमुखेनेव ब्याकरणीया पटिक्खेपवसेन, अनुज्ञातवसेन च विस्सज्जितब्बतोति आह “यथा चक्खु, तथा सोतं...पे०... अयं पटिपुच्छाब्याकरणीयो पञ्हो"ति । तं जीवं तं सरीरन्ति जीवसरीरानं अनञतापहो। यस्स येन अनञताचोदिता, सो एव परमत्थतो नुपलब्भतीति वझातनयस्स मत्तेय्यताकित्तनसदिसोति अब्याकातब्बताय ठपनीयो वुत्तोति । इमानि चत्तारि पहव्याकरणानि पमाणं तेनेव नयेन तेसं पञ्हानं ब्याकातब्बतो । विनयमहापदेसो कप्पियानुलोमविधानतो निप्परियायतो अनुलोमकप्पियं नाम, महापदेसभावेन पन तंसदिसताय सुत्तन्तमहापदेसेसुपि “अनुलोमकप्पिय"न्ति अयं अट्ठकथावोहारो। यदिपि तत्थ तत्थ भगवता पवत्तितपकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अथवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता “आचरियवादो"ति वुच्चति आचरिया वदन्ति संवण्णेन्ति पाळिं एतेनाति । 150 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy