SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (३.१८८-१८८) चतुमहापदेसवण्णना १४९ निदानवण्णनायं (दी० नि० टी० १.पटममहासङ्गीतिकथावण्णना; सारत्थ० टी० १.पठममहासङ्गीतिकथावण्णना) अम्हेहि वुत्तं “सुत्तन्ति सामञविधि, विसेसविधयो परे'ति । तं सबं पटिक्खिपित्वा "सुत्तन्ति विनयो'"तिआदिना वुत्तं संवण्णनानयं "नायमत्थो इधाधिप्पेतो"ति पटिसोधेत्वा। विनेति एतेन किलेसेति विनयो, किलेसविनयनूपायो, सो एव च नं करोतीति कारणन्ति आह “विनयो पन कारण"न्ति । धम्मेति परियत्तिधम्मे। सरागायाति सरागभावाय कामरागभवरागपरिब्रूहनाय । सओगायाति भवसंयोजनाय। आचयायाति वट्टस्स वड्डनत्थाय । महिच्छतायाति महिच्छभावाय । असन्तुट्ठियाति असन्तुट्ठिभावाय । सङ्गणिकायाति किलेससङ्गणगणसङ्गणविहाराय । कोसज्जायाति कुसीतभावाय । दुब्भरतायाति दुप्पोसताय । विरागायाति सकलवट्टतो विरज्जनत्थाय । विसञ्जोगायाति कामभवादीहि विसंयुज्जनत्थाय । अपचयायाति सब्बस्सापि वट्टस्स अपचयनाय, निब्बानायाति अत्थो । अप्पिच्छतायाति पच्चयप्पिच्छतादिवसेन सब्बसो इच्छापगमाय। सन्तुट्ठियाति द्वादसविधसन्तुट्ठिभावाय । पविवेकायाति पविवित्तभावाय, कायविवेकादितदङ्गविवेकादिविवेकसिद्धिया। वीरियारम्भायाति कायिकस्स चेव, चेतसिकस्स च वीरियस्स पग्गहणत्थाय । सुभरतायाति सुखपोसनत्थाय । एवं यो परियत्तिधम्मो उग्गहणधारणपरिपुच्छामनसिकारवसेन योनिसो पटिपज्जन्तस्स सरागादिभावपरिवज्जनस्स कारणं हुत्वा विरागादिभावाय संवत्तति, एकंसतो एसो धम्मो । एसो विनयो, सम्मदेव अपायादीसु अपतनवसेन धारणतो, किलेसानं विनयनतो, सत्थु सम्मासम्बुद्धस्स ओवादानुसिट्ठिभावतो एतं सत्थुसासनन्ति धारेय्यासि जानेय्यासि, अवबुज्झेय्यासीति अत्थो। चतुसच्चस्स सूचनं सुत्तन्ति आह "सुत्तेति तेपिटके बुद्धवचने"ति । तेपिटकहि बुद्धवचनं सच्चविनिमुत्तं नत्थि | रागादिविनयनकारणं तथागतेन सुत्तपदेन पकासितन्ति आह "विनयेति एतस्मिं रागादिविनयकारणे'ति । सुत्ते ओसरणञ्चेत्थ तेपिटके बुद्धवचने परियापन्नतावसेनेव वेदितब्बं, न अञथाति आह "सुत्तपटिपाटिया कत्थचि अनागन्त्वा"ति। छल्लिं उट्ठपेत्वाति अरोगस्स महतो रुक्खस्स तिठ्ठतो उपक्कमेन छल्लिया सकलिकाय, पपटिकाय वा उट्ठपनं विय अरोगस्स सासनधम्मस्स तिट्ठतो ब्यञ्जनमत्तेन तप्परियापन्नं विय हुत्वा छल्लिसदिसं पुब्बापरविरुद्धतादिदोसं उट्ठपेत्वा परिदीपेत्वा, तादिसानि पन एकंसतो गुळहवेस्सन्तरादिपरियापन्नानि होन्तीति आह “गुळ्हवेस्सन्तर...पे०...पञ्जायन्तीति 149 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy