SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (३.१५८-१५८) धम्मादासधम्मपरियायवण्णना १२७ कामावचरलोकं सन्धाय वुत्तं इतरस्स लोकस्स वसेन तथा वत्तुं असक्कुणेय्यत्ता। यो हि सकदागामी देवमनुस्सलोकेसु वोमिस्सकवसेन निब्बत्तति, सोपि कामभववसेनेव परिच्छिन्दितब्बो । भगवता च कामलोके ठत्वा “सकिदेव इमं लोकं आगन्त्वा'"ति वुत्तं, "इमं लोकं आगन्त्वाति च इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो। एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति, इमे चत्तारो इध न लब्भन्ति । यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति, अयं इध अधिप्पेतो । अट्ठकथायं पन इमं लोकन्ति कामभवो अधिप्पेतोति इममत्थं विभावेतुं “सचे ही"तिआदिना अख्येव चतुक्कं दस्सितं ।। चतूसु...पे०... सभावोति अत्थो अपायगमनीयानं पापधम्मानं सब्बसो पहीनत्ता । धम्मनियामेनाति मग्गधम्मनियामेन । नियतो उपरिमग्गाधिगमस्स अवस्संभाविभावतो। तेनाह "सम्बोधिपरायणो"ति । धम्मादासधम्मपरियायवण्णना १५८. तेसं तेसं आणगतिन्ति तेसं तेसं सत्तानं "असुको सोतापन्नो, असुको सकदागामी"तिआदिना तंतंत्राणाधिगमनं । जाणूपपत्तिं आणाभिसम्परायन्ति ततो परम्प "नियतो सम्बोधिपरायणो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती"तिआदिना च आणसहितं उप्पत्तिपच्चयभावं । ओलोकेन्तस्स आणचक्खुना पेक्खन्तस्स कायकिलमथोव, न तेन काचि वेनेय्यानं अत्थसिद्धीति अधिप्पायो। चित्तविहेसाति चित्तखेदो, सा किलेसूपसंहितत्ता बुद्धानं नत्थि। आदीयति आलोकीयति अत्ता एतेनाति आदासं, धम्मभूतं आदासं धम्मादासं, अरियमग्गाणस्सेतं अधिवचनं, तेन अरियसावका चतूसु अरियसच्चेसु विद्धस्तसम्मोहत्ता अत्तानम्पि याथावतो ञत्वा याथावतो ब्याकरेय्य, तप्पकासनतो पन धम्मपरियायस्स सुत्तस्स धम्मादासता वेदितब्बा। येन धम्मादासेनाति इध पन मग्गधम्ममेव वदति । अवेच्च याथावतो जानित्वा तन्निमित्तउप्पन्नपसादो अवेच्चपसादो, मग्गाधिगमेन 127 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy