SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२६ दीघनिकाये महावग्गटीका (३.१५७-१५७) आवसथोति गिजकावसथो। सो किर आवासो यथा सुधापरिकम्मेन सम्पयोजनं नत्थि, एवं इट्टकाहि एव चिनित्वा छादेत्वा कतो। तेन वुत्तं "इट्टकामये आवसथे"ति । तुलादण्डकवाटफलकानि पन दारुमयानेव । १५७. ओरं वुच्चति कामधातु, पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि, ओरम्भागस्स वा हितानि ओरम्भागियानि। तेनाह "हेट्ठाभागियान"न्तिआदि । तीहि मग्गेहीति हेट्ठिमेहि तीहि मग्गेहि। तेहि पहातब्बताय हि नेसं संयोजनानं ओरम्भागियता। ओरम्भजियानि वा ओरम्भागियानि वुत्तानि निरुत्तिनयेन । इदानि ब्यतिरेकमुखेन नेसं ओरम्भागियभावं विभावेतुं "तत्था"तिआदि वुत्तं । विक्खम्भितानि समत्थताविघातेन पुथुज्जनानं, समुच्छिन्नानि सब्बसो अभावेन अरियानं रूपारूपभवूपपत्तिया विबन्धाय न होन्तीति वुत्तं "अविक्खम्भितानि असमुच्छिन्नानी"ति | निब्बत्तवसेनाति पटिसन्धिग्गहणवसेन । गन्तुं न देन्ति महग्गतगामिकम्मायूहनस्स विनिबन्धनतो। सक्कायदिद्विआदीनि तीणि संयोजनानि कामच्छन्दब्यापादा विय महग्गतूपपत्तिया अविनिबन्धभूतानिपि कामभवूपपत्तिया विसेसपच्चयत्ता तत्थ महग्गतभवे निब्बत्तम्पि तन्निब्बत्तिहेतुकम्मपरिक्खये कामभवूपपत्तिपच्चयताय महग्गतभवतो आनेत्वा पुन इधेव कामभवे एव निब्बत्तापेन्ति, तस्मा सब्बानिपि पञ्चपि संयोजनानि ओरम्भागियानि एव। पटिसन्धिवसेन अनागमनसभावाति पटिसन्धिग्गहणवसेन तस्मा लोका इध न आगमनसभावा । बुद्धदस्सनथेरदस्सनधम्मस्सवनानं पनत्थायस्स आगमनं अनिवारितं । ___ कदाचि करहचि उप्पत्तिया सविरळाकारता परियुट्ठानमन्दताय अबहलताति द्वेधापि तनुभावो। अभिण्हन्ति बहुसो । बहलबहलाति तिब्बतिब्बा । यत्थ उप्पज्जन्ति, तं सन्तानं मद्दन्ता, फरन्ता, साधेन्ता, अन्धकारं करोन्ता उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता तनुकतनुका मन्दमन्दा उप्पज्जन्ति। "पुत्तधीतरो होन्ती"ति इदं अकारणं। तथा हि अङ्गपच्चङ्गपरामसनमत्तेनपि ते होन्ति । इदन्ति “रागदोसमोहानं तनुत्ता"ति इदं वचनं । भवतनुकवसेनाति अप्पकभववसेन । तन्ति महासिवत्थेरस्स वचनं पटिक्खित्तन्ति सम्बन्धो । ये भवा अरियानं लब्भन्ति, ते परिपुण्णलक्खणभवा एव । ये न लब्भन्ति, तत्थ कीदिसं तं भवतनुकं, तस्मा उभयथापि भवतनुकस्स असम्भवो एवाति दस्सेतुं "सोतापनस्सा"तिआदि वुत्तं । अट्ठमे भवे भवतनुकं नत्थि अट्ठमस्सेव भवस्स सब्बस्सेव अभावतो । सेसेसुपि एसेव नयो। 126 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy