SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (३.१४१-१४१) भिक्खुअपरिहानियधम्मवण्णना ११७ आवीति पकासं, पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह "सम्मुखा"ति । रहोति अप्पकासं, अप्पकासता च यं उद्दिस्स तं कायकम्मं करीयति, तस्स पच्चक्खाभावतोति आह “परम्मुखा"ति । सहायभावगमनं तेसं पुरतो। उभयेहीति नवकेहि, थेरेहि च । पग्गयहाति पग्गण्हित्वा उच्चं कत्वा । कामं मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना, पसन्नेन मुखेन ओलोकनञ्च मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता, मुखस्स च पसन्नता, तं सन्धाय वुत्तं "मेत्तं मनोकम्मं नामा"ति । लाभसद्दो कम्मसाधनो “लाभावत, लाभो लद्धो"तिआदीसु विय, सो चेत्थ "धम्मलद्धा'"ति वचनतो अतीतकालिकोति आह "चीवरादयो लद्धपच्चया"ति । धम्मतो आगताति धम्मिका। तेनाह "धम्मलद्धा"ति । इममेव हि अत्थं दस्सेतुं "कुहनादी"तिआदि वुत्तं । चित्तेन विभजनपुब्बकं कायेन विभजनन्ति मूलमेव दस्सेतुं "एवं चित्तेन विभजन"न्ति वुत्तं, तेन चित्तुप्पादमत्तेनपि पटिविभागो न कातब्बोति दस्सेति । अप्पटिविभत्तन्ति भावनपुंसकनिद्देसो, अप्पटिविभत्तं वा लाभं भुञ्जतीति कम्मनिद्देसो एव । तं तं नेव गिहीनं देति अत्तनो आजीवसोधनत्थं । न अत्तना भुजतीति अत्तनाव न परिभुजति “महं असाधारणभोगिता मा होतू"ति। "पटिग्गण्हन्तो च...पे०... पस्सती"ति इमिना तस्स लाभस्स तीसपि कालेस साधारणतो ठपनं दस्सितं । "पटिग्गण्हन्तो । च सङ्केन साधारणं होतू"ति इमिना पटिग्गहणकालो दस्सितो. "गहेत्वा...पे०... पस्सती"ति इमिना पटिग्गहितकालो, तदुभयं पन तादिसेन पुब्बाभोगेन विना न होतीति अत्थसिद्धो पुरिमकालो। तयिदं पटिग्गहणतो पुब्बे वस्स होति “सङ्घन साधारणं होतति पटिग्गहेस्सामी"ति। पटिग्गण्हन्तस्स होति “सङ्केन साधारणं होतति पटिग्गण्हामी"ति । पटिग्गहेत्वा होति “सङ्घन साधारणं होतूति पटिग्गहितं मया''ति एवं तिलक्खणसम्पन्नं कत्वा लद्धलाभं ओसानलक्खणं अविकोपेत्वा परिभुञ्जन्तो साधारणभोगी, अप्पटिविभत्तभोगी च होति । इमं पन सारणीयधम्मन्ति इमं चतुत्थं सरितब्बयुत्तधम्मं । न हि...पे०... गण्हन्ति, 117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy