SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११६ दीघनिकाये महावग्गटीका (३.१४०-१४१) सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति इमेहि सत्तहि । दसहि कारणेहीति वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, निमित्तकुसलता, समये चित्तस्स पग्गहणं, समये चित्तस्स निग्गहणं, समये चित्तस्स सम्पहंसनं, समये चित्तस्स अज्झुपेक्खनं, असमाहितपुग्गलपरिवज्जनं, समाहितपुग्गलसेवनं, तदधिमुत्तताति इमेहि दसहि कारणेहि । महासतिपट्ठानवण्णनायं (दी० नि० अठ्ठ० २.३८५; म० नि० अट्ठ० १.११८) पन “झानविमोक्खपच्चवेक्षणा''ति इमिना सद्धिं “एकादसही"ति वक्खति । पञ्चहि कारणेहीति सत्तमज्झत्तता, सङ्घारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जना, सत्तसङ्घारमज्झत्तपुग्गलसेवना, तदधिमुत्तताति इमेहि पञ्चहि कारणेहि । यं पनेत्थ वत्तब्बं, तं महासतिपट्ठानवण्णनायं (दी० नि० अट्ठ० २.३८५; म० नि० अट्ठ० १.११८) आगमिस्सति । कामं बोधिपक्खियधम्मा नाम निप्परियायतो अरियमग्गसम्पयुत्ता एव निय्यानिकभावतो। सुत्तन्तदेसना नाम परियायकथाति "इमिना विपस्सना...पे०... कथेसी"ति वुत्तं । १४०. तेभूमके सङ्घारे “अनिच्चा''ति अनुपस्सति एतायाति अनिच्चानुपस्सना, तथा पवत्ता विपस्सना, सा पन यस्मा अत्तना सहगतसाय भाविताय विभाविता एव होतीति वुत्तं “अनिच्चानुपस्सनाय सद्धिं उप्पन्नसा"ति | सञ्जासीसेन वायं विपस्सनाय एव निद्देसो। अनत्तसञआदीसुपि एसेव नयो। लोकियविपस्सनापि होन्ति, यस्मा "अनिच्च''न्तिआदिना ता पवत्तन्तीति । लोकियविपस्सनापीति पि-सद्देन मिस्सकापेत्थ सन्तीति अत्थतो आपन्नन्ति अत्थापत्तिसिद्धमत्थं निद्धारेत्वा सरूपतो दस्सेतुं "विरागो"तिआदि वुत्तं । तत्थ आगतवसेनाति तथा आगतपाळिवसेन “विरागो निरोधो"ति हि तत्थ निब्बानं वुत्तन्ति इध “विरागसञ्जा, निरोधसञ्जा''ति वुत्तसञ्जा निब्बानारम्मणापि सियुं । तेन वुत्तं "द्वे लोकुत्तरापि होन्ती"ति । १४१. मेत्ता एतस्स अत्थीति मेत्तं, चित्तं । तंसमुट्ठानं कायकम्मं मेत्तं कायकम्मं । एस नयो सेसद्वयेपि। इमानिपि मेत्ताकायकम्मादीनि भिक्खूनं वसेन आगतानि तेसं सेट्ठपरिसभावतो। यथा पन भिक्खूसुपि लब्भन्ति, एवं गिहीसुपि लब्भन्ति चतुपरिससाधारणत्ताति तं दस्सेन्तो "भिक्खूनही"तिआदिमाह। कामं आदिब्रह्मचरियकधम्मस्सवनेनपि मेत्ताकायकम्मानि लब्भन्ति, निप्परियायतो पन चारित्तधम्मस्सवनेन अयमत्थो इच्छितोति दस्सेन्तो "आभिसमाचारिकधम्मपूरण"न्ति आह । तेपिटकम्पि बुद्धवचनं परिपुच्छनअत्थकथनवसेन पवत्तियमानं हितज्झासयेन पवत्तितब्बतो । 116 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy