SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ (१०.४७१-४८०-४७१-४८०) समाधिक्खन्धवण्णना दस्सेतुकामो आरभी" ति आह, तेनेत्थ इन्द्रियसंवरादयोपि समाधिउपकारतं उपादाय समाधिक्खन्धपक्खिकानि उद्दिट्ठानीति दस्सेति रूपज्झानानेव आगतानि, न अरूपज्झानानि रूपावचरचतुत्थज्झानदेसनानन्तरं अभिज्ञादेसनाय अवसरोति कत्वा । रूपावचरचतुत्थज्झानपादिका हि सपरिभण्डा छपि अभिज्ञायो । लोकिया अभिञ्ञा पन सिज्झमाना यस्मा अट्ठसु समापत्तीसु चुद्दसविधेन चित्तपरिदमनेन विना न इज्झन्ति, तस्मा अभिज्ञासु देसियमानासु अरूपज्झानानिपि देसितानेव होन्ति नानन्तरियभावतो, तेनाह “आनेत्वा पन दीपेतब्बानी "ति । वृत्तनयेन देसितानेव कत्वा संवण्णकेहि पकासेतब्बानीति अत्थो । अट्ठकथायं पन " चतुत्थज्झानं उपसम्पज्ज विहरती 'ति इमिनाव अरूपज्झानम्पि सङ्गहितन्ति दस्सेतुं " चतुत्थज्झानेन "आदि वृत्तं । चतुत्थज्झानहि रूपविरागभावनावसेन पवत्तं " अरूपज्झान "न्ति वुच्चतीति । Jain Education International ४७१-४८०. न चित्तेकग्गतामत्तकेनेवाति एत्थ हेट्ठा वुत्तनयानुसारेन अत्थो वेदितब्बो । लोकियस्स समाधिक्खन्धस्स अधिप्पेतत्ता "न चित्ते... पे०... अत्थी "ति वृत्तं । अरिय सद्दो चेत्थ सुद्धपरियायो, न लोकुत्तरपरियायो । तथा हेट्ठापि लोकियाभिञापटिसम्भिदाहि विनाव अरहत्ते अधिगते नत्थेव उत्तरिंकरणीयन्ति सक्का वत्तुं यदत्थं भगवति ब्रह्मचरियं वुस्सति, तस्स सिद्धत्ता । इध पन लोकियाभिञ्ञापि आगता एव । सेसं सुविज्ञेय्यमेव । सुभसुत्तवण्णनाय लीनत्थप्पकासना । ३४३ 343 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy