SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४२ दीघनिकाये सीलक्खन्धवग्गटीका (१०.४४९-४५४) मरणपटिसंयुत्तं सम्मोदनीयं कथं कथेसीति दस्सेतुं “भो आनन्दा"तिआदि वुत्तं । न रन्धगवेसी मारो विय, न वीमंसनाधिप्पायो उत्तरमाणवो वियाति अधिप्पायो । येसु धम्मसूति विमोक्खुपायेसु निय्यानधम्मसु । धरन्तीति तिट्ठन्ति, पवत्तन्तीति अत्थो । ४४९. अत्थप्पयुत्तताय सद्दपयोगस्स सद्दप्पबन्धलक्खणानि तीणि पिटकानि तदत्थभूतेहि सीलादीहि धम्मक्खन्धेहि सङ्गव्हन्तीति वुत्तं "तीणि पिटकानि तीहि खन्धेहि सङ्गहेत्वा"ति । सवित्तेन कथितन्ति “तिण्णं खन्धान''न्ति एवं गहणतो सामञतो चाति सङ्केपेनेव कथितं । “कतमेसं तिण्ण"न्ति अयं अदिट्ठजोतना पुच्छा, न कथेतुकम्यता पुच्छाति वुत्तं “वित्थारतो पुछिस्सामी 'ति चिन्तेत्वा 'कतमेसं तिण्णन्ति आहा"ति । कथेतुकम्यताभावे पनस्स थेरस्स वचनता सिया । सीलक्खन्धवण्णना ४५०-४५३. सीलक्खन्धस्साति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन “अरियस्स समाधिक्खन्धस्स...पे०... पतिट्ठापेसी"ति अयं एत्तको पाठो दस्सितोति दट्ठब्बं तेनाह "तेसु दस्सितेसू"ति, उद्देसवसेनाति अधिप्पायो। भगवता वुत्तनयेनेवाति सामञफलदेसनादीसु भगवता देसितनयेनेव, तेनस्स सुत्तस्स सत्थुभासितभावं जिनवचनभावं दस्सेति । सासने न सीलमेव सारोति अरियमग्गसारे भगवतो सासने यथा दस्सितं सीलं सारो एव न होति सारवतो महतो रुक्खस्स पपटिकट्ठानियत्ता । यदि एवं कस्मा इध गहितन्ति आह "केवलज्हेतं पतिद्वामत्तकमेवाति । झानादिउत्तरिमनुस्सधम्मे अधिगन्तुकामस्स अधिट्टानमत्तं तत्थ अप्पतिट्टितस्स तेसं असम्भवतो । अथ वा न सीलमेव सारोति कामञ्चेत्थ सासने “मग्गसीलं, फलसील"न्ति इदं लोकुत्तरसीलम्पि सारमेव, तथापि न सीलक्खन्धो एव सारो अथ खो समाधिक्खन्धोपि पाक्खन्धोपि सारो एवाति एवमेत्थ अत्थो दट्ठब्बो । पुरिमो एव सारो, तेनाह "इतो उत्तरी"तिआदि । समाधिक्खन्धवण्णना ४५४. कस्मा पनेत्थ थेरो समाधिक्खन्धं पुट्ठो इन्द्रियसंवरादिके विस्सज्जेसि, ननु एवं सन्ते अनं पुट्ठो अनं ब्याकरोन्तो अम्बं पुट्ठो लबुजं ब्याकरोन्तो विय होतीति ईदिसी चोदना इध अनोकासाति दस्सेन्तो "कथञ्च माणव भिक्खु...पे०... समाधिक्खन्धं 342 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy