SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ( ४.३०५ - ३०५ ) बुद्धगुणकथावण्णना ब्रह्मनो वा जातत्ता, च, ब्रह्मं अरियाय जातिया भगवतो हिता गरुकरणादिना, यथानुसिट्ठपटिपत्तिया वा सेट्टं अरियमग्गं जानातीति ब्रह्मञ, अरियसावकसङ्घाता तेनाह " सारिपुत्ता" तिआदि । पकतिब्राह्मणजातिवसेनापि "ब्रह्मञ्ञाय पजाया ''ति पदस्स अत्थो वेदितब्बोति दस्सेतुं “अपिचा" तिआदि वृत्तं । पजा, तिरोरट्ठा तिरोजनपदाति एत्थ रज्जं रट्ठ, राजन्ति राजानो एतेनाति, तदेकदेसभूता पदेसा पन जनपदो, जना पज्जन्ति एत्थ सुखजीविकं पापुणन्तीति । पुच्छाय वा दोसं सल्लक्खेत्वाति सम्बन्धो । असमत्थतन्ति अत्तनो असमत्थतं । भगवा विस्सज्जेति तेसं उपनिस्सयसम्पत्तिं, आणपरिपाकं, चित्ताचारञ्च ञत्वाति अधिप्पायो । २८१ " एहि स्वागतवादी "ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, “सखिलो "ति इमिना सण्हवाचतं, " सम्मोदको "ति इमिना पटिसन्धारकुसलतं, "अभाकुटिको "ति इमिना सब्बत्थेव विप्पसन्नमुखतं, "उत्तानमुखो "ति इमिना सुखालापतं, “पुब्बभासी " ति इमिना धम्मानुग्गहस्स ओकासकरणतो हितज्झासयतं भगवतो विभावेति । यत्थ किराति किर- सद्दो अरुचिसूचनत्थो, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति । तेनाह "अपिचा" तिआदि । Jain Education International अनुसासितब्बोति विनेय्यजनसमूहो गय्हतीति निब्बत्तितं अरियसङ्घमेव दस्सेतुं “ सयं वा 'तिआदि वृत्तं, अनन्तरस्स विधि पटिसेधो वाति कत्वा । "तादिसोवा " ति इमिना “ सयं वा 'तिआदिना वृत्तविकप्पो एव पच्चामट्ठोति । " पुरिमपदस्सेव वा "ति विकप्पन्तरग्गहणं । बहूनं तित्थकरानन्ति पूरणादीनं अनेकेसं तित्थकरानं, निद्धारणे चेतं सामिवचनं । कारणेनाति अप्पिच्छसन्तुट्टतादिसमारोपनलक्खणेन कारणेन । आगन्तुका नवकाति अभिनवा आगन्तुका अब्भागता । परियापुणामीति परिच्छिन्दितुं जानामि सक्कोमि, तेनाह " जानामी "ति । " कप्पम्पि चे अञ्ञमभासमानोति अभूतपरिकप्पनवचनमेतं तथा भासमानस्स अभावतो । ३०५. अलं-सद्दो अरहत्तोपि होति “ अलमेव निब्बिन्दितु ''न्तिआदीसु (सं० नि० 281 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy